SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ।। ११४३ ।। Jain Education दानादिलब्धयो येन न फलन्ति विवाधिताः । इति मूलप्रकृतीनां विपाकास्तान् विचिन्वतः । अथ संस्थानविचयमाह- अनाद्यन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः । आकृतिं चिन्तयेद्यत्र संस्थानविचयः स तु ॥ १४ ॥ लोकशब्देन लोकस्तद्गतानि च क्षित्यादीनि द्रव्याणि परिगृह्यन्ते । शेषं स्पष्टम् ॥ १४ ॥ लोकध्यानस्य फलमाह --- तदन्तरीयं कर्म स्याद् भाण्डागारिकसन्निभम् ॥ १९ ॥ विपाकविचयं नाम धर्म्यं ध्यानं प्रवर्तते ॥ २० ॥ १३॥ नानाद्रव्यगतानन्तपर्यायपरिवर्तने । सदा सक्तं मनो नैव रागाद्याकुलतां व्रजेत् ॥ १५ ॥ अत्रान्तरश्लोकाः- स्पष्टः । संस्थानविचयो लोकभावनायां पश्चितः । अथ लोकभावनायाः संस्थानविचयस्य च उक्तमेतद्यथा चिन्तामात्रकं लोकभावना । । १ ० रायकर्म - दे. | २ पृ० ९०५ - ९४२ ॥ तन्नेह वर्ण्यते भूयः पुनरुक्तत्व भीरुभिः ॥ १ ॥ को नाम भेदो येनोभो विभिन्न परिकीर्तितौ ॥ २ ॥ स्थिरा तु लोकादिमतिः संस्थानध्यानमुच्यते ।। ३ ।। १५ ।। For Private & Personal Use Only deeeeeeeeeeee 10 ॥११४३ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy