________________
।। ११४३ ।।
Jain Education
दानादिलब्धयो येन न फलन्ति विवाधिताः । इति मूलप्रकृतीनां विपाकास्तान् विचिन्वतः । अथ संस्थानविचयमाह-
अनाद्यन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः । आकृतिं चिन्तयेद्यत्र संस्थानविचयः स तु ॥ १४ ॥ लोकशब्देन लोकस्तद्गतानि च क्षित्यादीनि द्रव्याणि परिगृह्यन्ते । शेषं स्पष्टम् ॥ १४ ॥ लोकध्यानस्य फलमाह ---
तदन्तरीयं कर्म स्याद् भाण्डागारिकसन्निभम् ॥ १९ ॥ विपाकविचयं नाम धर्म्यं ध्यानं प्रवर्तते ॥ २० ॥ १३॥
नानाद्रव्यगतानन्तपर्यायपरिवर्तने ।
सदा सक्तं मनो नैव रागाद्याकुलतां व्रजेत् ॥ १५ ॥ अत्रान्तरश्लोकाः-
स्पष्टः ।
संस्थानविचयो लोकभावनायां पश्चितः । अथ लोकभावनायाः संस्थानविचयस्य च उक्तमेतद्यथा चिन्तामात्रकं लोकभावना ।
।
१ ० रायकर्म - दे. | २ पृ० ९०५ - ९४२ ॥
तन्नेह वर्ण्यते भूयः पुनरुक्तत्व भीरुभिः ॥ १ ॥
को नाम भेदो येनोभो विभिन्न परिकीर्तितौ ॥ २ ॥
स्थिरा तु लोकादिमतिः संस्थानध्यानमुच्यते ।। ३ ।। १५ ।।
For Private & Personal Use Only
deeeeeeeeeeee
10
॥११४३ ॥
www.jainelibrary.org