________________
॥। १९३९ ।।
Jain Education
नय-प्रमाण संसिद्धं पौर्वापर्याविरोधि च । अप्रतिक्षेप्यमपरैर्बलिष्ठैरपि शासनैः ॥ ५ ॥ अङ्गोपाङ्ग-प्रकीर्णादिबहुभेदापगाम्बुधिम् । अनेकातिशयप्राज्य साम्राज्यश्रीविभूषितम् ॥ ६ ॥ दुर्लभं दूरभव्यानां भव्यानां सुलभं भृशम् । गणिपिटक तयोश्चैर्नित्यं स्तुत्यं नरामरैः ॥ ७ ॥ एवमाज्ञां समालम्ब्य स्याद्वादन्याययोगतः । द्रव्य - पर्यायरूपेण नित्यानित्येषु वस्तुषु ॥ ८ ॥ स्वरूप-पररूपाभ्यां सदसद्रपशालिषु । यः स्थिरः प्रत्ययो ध्यानं तदाज्ञाविचयायम् ॥ ९ ॥ ९ ॥ अथापायविचयमाह -
राग-द्वेष कषायाद्यैर्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपायविचयध्यानमिष्यते ॥ १० ॥
राग-द्वेषजनितानामपायानां विचयो विचिन्तनं यत्र तदपायविचयम् ॥ १० ॥
तस्य फलमाह -
ऐहिका - ssमुष्मिक पायपरिहारपरायणः ।
ततः प्रतिनिवर्तेत समन्तात् पापकर्मणः ॥ ११ ॥
स्पष्टः ।। ११ ।।
१ " अनेक पदविन्यासैरङ्गपूर्वैः प्रकीर्णकैः । प्रसृतं यद् विभात्युच्चै रत्नाकर इवापरः ॥ १६३० ||" इति ज्ञानार्णवे ||
२ " अपायविचयध्यानं तद् वदन्ति मनीषिणः । अपायः कर्मणां यत्र सोपायः स्मर्यते बुधैः ॥ १६४० ॥” इति ज्ञानार्णवे ॥
For Private & Personal Use Only
10
| ।। १९३९ ।।
www.jainelibrary.org