________________
दशमः प्रकाशः
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
॥ ११३८॥
॥ ११३८॥
TOUCHEHEIRELETEHEHENGHBHISHEHEREHEREHETEENETELEHEIRITE
आज्ञाया अबाधितत्वं भावयति
सर्वज्ञवचनं सूक्ष्मं हन्यते यन्न हेतुभिः ।
तदाज्ञारूपमादेयं न मृषाभाषिणो जिनाः ॥९॥ स्पष्टः ॥९॥ अत्रान्तरश्लोकाः--
आज्ञा स्यादाप्तवचनं सा द्विधैव व्यवस्थिता । आगमः प्रथमा तावद्धेतुवादोऽपरा पुनः ॥ १॥ शब्दादेव पदार्थानां प्रतिपत्तिकृदागमः। प्रमाणान्तरसंवादाद्धेतुवादो निगद्यते ॥ २ ॥ द्वयोरप्यनयोस्तुल्यं प्रामाण्यमविगानतः। अदुष्टकारणारब्धं प्रमाणमिति लक्षणात् ॥ ३॥
दोषा राग-द्वेष-मोहाः संभवन्ति न तेऽर्हति । अदुष्टहेतुसंभूतं तत् प्रमाणं वचोऽर्हताम् ॥ ४ ॥ १ "वस्तुतत्त्वं स्वसिद्धान्तप्रसिद्धं यत्र चिन्तयेत्। सर्वज्ञाज्ञाभियोगेन तदानाविचयो मतः ॥ १६२२ ॥ .
अनन्तगुणपर्यायसंयुतं तत् त्रयात्मकम् । त्रिकालविषयं साक्षाजिनाशासिद्धमामनेत् ॥ १६२३ ।। उक्तं च
"सूक्ष्मं जिनेन्द्रवचनं हेतुभिर्यन्न हन्यते । आशासिद्धं च तद् ग्राह्य नान्यथावादिनो जिनाः ॥१६२४॥"[ ] इति।" इति ज्ञानार्णवे॥
२ आगम प्रथमा०-शां. खं.॥ ३ तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम्। अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ॥" इति मीमांसकानां प्रसिद्धः प्राचीनः श्लोकः ॥
विविधप्रकारैः
रूपातीतवर्णनम्
Jain Education
a
l
For Private & Personal Use Only
क
ww.jainelibrary.org