SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ दशमः प्रकाशः स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् ॥ ११३८॥ ॥ ११३८॥ TOUCHEHEIRELETEHEHENGHBHISHEHEREHEREHETEENETELEHEIRITE आज्ञाया अबाधितत्वं भावयति सर्वज्ञवचनं सूक्ष्मं हन्यते यन्न हेतुभिः । तदाज्ञारूपमादेयं न मृषाभाषिणो जिनाः ॥९॥ स्पष्टः ॥९॥ अत्रान्तरश्लोकाः-- आज्ञा स्यादाप्तवचनं सा द्विधैव व्यवस्थिता । आगमः प्रथमा तावद्धेतुवादोऽपरा पुनः ॥ १॥ शब्दादेव पदार्थानां प्रतिपत्तिकृदागमः। प्रमाणान्तरसंवादाद्धेतुवादो निगद्यते ॥ २ ॥ द्वयोरप्यनयोस्तुल्यं प्रामाण्यमविगानतः। अदुष्टकारणारब्धं प्रमाणमिति लक्षणात् ॥ ३॥ दोषा राग-द्वेष-मोहाः संभवन्ति न तेऽर्हति । अदुष्टहेतुसंभूतं तत् प्रमाणं वचोऽर्हताम् ॥ ४ ॥ १ "वस्तुतत्त्वं स्वसिद्धान्तप्रसिद्धं यत्र चिन्तयेत्। सर्वज्ञाज्ञाभियोगेन तदानाविचयो मतः ॥ १६२२ ॥ . अनन्तगुणपर्यायसंयुतं तत् त्रयात्मकम् । त्रिकालविषयं साक्षाजिनाशासिद्धमामनेत् ॥ १६२३ ।। उक्तं च "सूक्ष्मं जिनेन्द्रवचनं हेतुभिर्यन्न हन्यते । आशासिद्धं च तद् ग्राह्य नान्यथावादिनो जिनाः ॥१६२४॥"[ ] इति।" इति ज्ञानार्णवे॥ २ आगम प्रथमा०-शां. खं.॥ ३ तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम्। अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ॥" इति मीमांसकानां प्रसिद्धः प्राचीनः श्लोकः ॥ विविधप्रकारैः रूपातीतवर्णनम् Jain Education a l For Private & Personal Use Only क ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy