SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् अवचूर्णिसहिते योगशास्त्र स्याद्य HEREMEHEHEREHREMIERRENKERSHEHREEKERENCHEHICHRISHCHEHEREIGRE निगोदेष्वथ तिर्यक्षु तथा नरकवासिषु । उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ ५९ ॥ निगो० । मृषावादप्रसादाद् निगोदेषु अनन्तकायादिषु तिर्यक्षु तिर्यग्योनिषु नरकवासिषु नारकेषु शरीरिणो जीवा | उत्पद्यन्ते ॥ ५९॥ ब्रूयाद् मियोपरोधाद्वा नासत्यं कालिकार्यवत् । यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् ॥६०॥ ब्रूया० । भिया मरणादिभयात् , उपरोधात् दाक्षिण्याद्वा असत्यं न ब्रूयात् । यः पुनः ब्रूते स वसुराजवन्नरकं प्रयाति ॥६०॥ न सत्यमपि भाषेत परपीडाकरं वचः । लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः।। ६१॥ न स० । सत्यमपि परपीडाकरं वचो न भाषेत । लोकरूढ्या सत्यमपि परमार्थतः परपीडाकरत्वादसत्यम् । लोकेऽप्येवं श्रूयते-कौशिकारव्यो लौकिकऋषिः सत्यवादित्वख्यातिमानपि स्वाश्रमासन्ननिकुञ्ज प्रविष्टांस्तस्कारान् राजपुरुषेभ्यः प्रश्नेऽकथयत् , ते च राजपुरुख़त्वा व्यापादिताः । तत्पापात् स नरकं ययौ ॥ ६१ ॥ 1 “प्राप्नुवन्त्यतिघोरेषु रौरवादिषु सम्भवम् । तियक्ष्वथ निगोदेषु मृपावाक्येन देहिनः ॥ ५४९ ।।......... परोपरोधादपि निन्दितं वचो ब्रुवन्नरो गच्छति नारकीपुरीम् । अनिन्द्यवृत्तोऽपि गुणी नरेश्वरो वसुर्यथाऽगादिति लोकविश्रुतम् ॥ ५७१ ॥” इति शानार्णवे ।। REHEREKEHOSHHEHEREHEHREMEMOREMEHEKSHEHENEMIERRHOICHOTE प्रकाशचतुष्टये द्वितीयः प्रकाशः ॥ १३५८ ।। Jain Education In al For Private & Personal use only Iww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy