SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ॥९८५॥ CHEHEREHEHEHEREHREARREVEREHEHEREHEHEENCHCHEMEHEK अथ धारणायाः फलं श्लोकचतुष्टयेनाह-- पादाङ्गुष्ठादौ जवायां जानूरु-गुद-मेहने । धारितः क्रमशो वायुः शीघ्रगत्यै बलाय च ॥३२॥ नाभौ ज्वरादिधाताय, जठरे कायशुद्धये ।। ज्ञानाय हृदये, कूर्मनाड्यां रोग-जराच्छिदे ॥ ३३ ॥ कण्ठे भुत्तर्षनाशाय, जिह्वाग्रे रससंविदे। गन्धज्ञानाय नासाग्रे, रूपज्ञानाय चक्षुषोः ॥ ३४ ॥ भाले तद्रोगनाशाय क्रोधस्योपशमाय च । ब्रह्मरन्ध्रे च सिद्धानां साक्षाद्दर्शनहेतवे ॥३५॥ पादाङ्गष्ठे, आदिशब्दात् पाो गुल्फे च, जङ्घायाम् , जानुनि, ऊरौ, गुदे, मेहने, क्रमेण धारितो वायुः शीघ्र| गत्यै बलाय च भवति ॥ ३२ ॥ शेष सुगमम् ॥ ३३ ॥ ३४ ॥ ३५ ।। HHHHHHHHHHHHIBIBHIBHIBHEHRECEISHCHEIGHBHEHarera ॥९८५॥ Jain Education PORtional For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy