________________
॥९८५॥
CHEHEREHEHEHEREHREARREVEREHEHEREHEHEENCHCHEMEHEK
अथ धारणायाः फलं श्लोकचतुष्टयेनाह--
पादाङ्गुष्ठादौ जवायां जानूरु-गुद-मेहने । धारितः क्रमशो वायुः शीघ्रगत्यै बलाय च ॥३२॥ नाभौ ज्वरादिधाताय, जठरे कायशुद्धये ।। ज्ञानाय हृदये, कूर्मनाड्यां रोग-जराच्छिदे ॥ ३३ ॥ कण्ठे भुत्तर्षनाशाय, जिह्वाग्रे रससंविदे। गन्धज्ञानाय नासाग्रे, रूपज्ञानाय चक्षुषोः ॥ ३४ ॥ भाले तद्रोगनाशाय क्रोधस्योपशमाय च ।
ब्रह्मरन्ध्रे च सिद्धानां साक्षाद्दर्शनहेतवे ॥३५॥ पादाङ्गष्ठे, आदिशब्दात् पाो गुल्फे च, जङ्घायाम् , जानुनि, ऊरौ, गुदे, मेहने, क्रमेण धारितो वायुः शीघ्र| गत्यै बलाय च भवति ॥ ३२ ॥
शेष सुगमम् ॥ ३३ ॥ ३४ ॥ ३५ ।।
HHHHHHHHHHHHIBIBHIBHIBHEHRECEISHCHEIGHBHEHarera
॥९८५॥
Jain Education
PORtional
For Private & Personal Use Only
www.jainelibrary.org