________________
स्वोपक्ष
वृत्तिविभूषितं पोगशास्त्रम्
प्रकाशः श्लोकाः ३६-३७-३८
NETBHEHEHEHRISHCHOHCHCHEHEHERHIGHEHEHEHEHEHEREHSHEHCHEHR
अथ धारणामुपसंहृत्य पवनचेष्टितमाह--
अभ्यस्य धारणामेवं सिद्धीनां कारणं परम् ।
चेष्टितं पवमानस्य जानीयाद् गतसंशयः ॥३६॥ स्पष्टः ॥ ३६॥ तद्यथा--
नाभेर्निष्कामतवारं हृन्मध्येन यतो गतिम् ।
तिष्ठतो द्वादशान्ते तु विद्यात् स्थानं नभस्वतः ॥३७॥ स्पष्टः । नवरं यत इति गच्छतः । द्वादशान्तं ब्रह्मरन्ध्रम् ॥ ३७॥ अथ चारादीनां ज्ञानस्य फलमाह
तच्चार गमन-स्थानज्ञानादभ्यासयोगतः।
जानीयात् कालमायुश्च शुभाशुभफलोदयम् ॥ ३८॥ १ हृन्मध्ये नयतो-मु.॥ २ विद्यात्-हे. । विन्द्यात्-मु.। शां. खं. मध्ये कः पाठ इति शङ्का वर्तते ॥ ३ नवरं गतिं नयत इति-मु.॥
HEMSHEHEREHENSHOKHOTSHEHATIONSHISHEKSHISHCHHENHIGHE
वायोर्धारणायाः फलं वायुचेष्टाप्रशानंच
Jain Education in a
nal
For Private & Personal use only
92 ww.jainelibrary.org