SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं पोगशास्त्रम् प्रकाशः श्लोकाः ३६-३७-३८ NETBHEHEHEHRISHCHOHCHCHEHEHERHIGHEHEHEHEHEHEREHSHEHCHEHR अथ धारणामुपसंहृत्य पवनचेष्टितमाह-- अभ्यस्य धारणामेवं सिद्धीनां कारणं परम् । चेष्टितं पवमानस्य जानीयाद् गतसंशयः ॥३६॥ स्पष्टः ॥ ३६॥ तद्यथा-- नाभेर्निष्कामतवारं हृन्मध्येन यतो गतिम् । तिष्ठतो द्वादशान्ते तु विद्यात् स्थानं नभस्वतः ॥३७॥ स्पष्टः । नवरं यत इति गच्छतः । द्वादशान्तं ब्रह्मरन्ध्रम् ॥ ३७॥ अथ चारादीनां ज्ञानस्य फलमाह तच्चार गमन-स्थानज्ञानादभ्यासयोगतः। जानीयात् कालमायुश्च शुभाशुभफलोदयम् ॥ ३८॥ १ हृन्मध्ये नयतो-मु.॥ २ विद्यात्-हे. । विन्द्यात्-मु.। शां. खं. मध्ये कः पाठ इति शङ्का वर्तते ॥ ३ नवरं गतिं नयत इति-मु.॥ HEMSHEHEREHENSHOKHOTSHEHATIONSHISHEKSHISHCHHENHIGHE वायोर्धारणायाः फलं वायुचेष्टाप्रशानंच Jain Education in a nal For Private & Personal use only 92 ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy