SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ॥९८७॥ कालं मृत्युम , आयुर्जीवितम् , शुभाशुभफलस्य चोदयं जानीयात, एतच्च यथास्थानं वक्ष्यते ॥ ३८ ॥ उत्तरकरणीयमाह-- ततः शनैः समाकृष्य पवनेन समं मनः । योगी हृदयपद्मान्तर्विनिवेश्य नियन्त्रयेत् ॥ ३९ ॥ ततोऽनन्तरं शनैर्मन्दं मन्दं ब्रह्मरन्ध्रात् पवनेन सह मनः समाकृष्य हृदयपद्मस्यान्तर्मध्ये विनिवेश्य नियन्त्रयेत् धारयेत् ॥ ३९॥ हृदयस्थे पवने मनसि च यत्फलं तदाह-- ततोऽविद्या विलीयन्ते विषयेच्छा विनश्यति । विकल्पा विनिवर्तन्ते ज्ञानमन्तर्विजृम्भते ॥४०॥ अविद्याः कुवासना विलीयन्ते । शेषं स्पष्टम् ॥ ४० ॥ HEREMIEREHEACHEMEREMCHEICHEIGHBHBHEHEHCHEHERELETECHIKHEL ८७॥ १ एतद् यथा-शां.॥ २ विलीयते-शां. ॥ ३ अविद्या-खं.॥ Jain Education For Private & Personal Use Only w w w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy