SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाश श्लोकाः ४१-४२-४३ | ॥९४८॥ ॥९८८॥ हृदये स्थिरीकृते मनसि वायोः स्वरूपज्ञानार्थ प्रक्रमते-- व मण्डले गतियोः संक्रमः क क विश्रमः । का च नाडीति जानीयात्तत्र चित्ते स्थिरीकृते ॥४१॥ कुत्र मण्डले वायोर्गतिः ? क्क संक्रमणम् ? व वा विश्रमः? का च नाडी वामादिरूपा ? इति जानीयात् तत्र हृदये | स्थिरीकृते मनसि ॥४१॥ तत्र मण्डलान्याह-- मण्डलानि च चत्वारि नासिकाविवरे विदुः। भौम-वारुण-वायव्या-ऽऽग्नेयाख्यानि यथोत्तरम् ॥ ४२ ॥ यथोत्तरमिति प्रथमं भौम पार्थिवं मण्डलम् , ततो वारुणमाप्यम् , ततो वायव्यम् , ततोऽप्याग्नेयम् ॥ ४२ ॥ भौम मण्डलं व्याचष्टे-- पृथिवीबीजसंपूर्ण वज्रलाञ्छनसंयुतम् । चतुरस्रं द्रुतस्वर्णप्रभं स्याद् भौममण्डलम् ॥ ४३॥ १ हृदये-नास्ति शां. ॥ २ न्याहुः-मु.॥ ३ चतुरथं-हे.॥ हृदये वायुमनोधारणस्य फलं मण्डल चतुष्टय. का निरूपणं च Jain Education For Private & Personal Use Only 5 ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy