________________
स्वोप
वृत्ति
पञ्चमः प्रकाशा
विभूषितं योगशास्त्रम्
श्लोकः ३१
॥९८४॥
॥९८४॥
|
5
ततः क्रमेण तेनैव पादाङ्गष्ठान्तमानयेत् ।
नाभिपद्मान्तरं नीत्वा ततो वायुं विरेचयेत् ॥ ३१॥ ___ उक्तानि यानि पर्यादीन्यासनानि तेषु समासीनः पवनं रेचयित्वा शनैरिति मन्दं मन्दं पादाङ्गुष्ठमान्तं यावत् | पूरयेत् वाममार्गेण वामनाड्या ॥२७॥
पादाङ्गुष्ठे मनः प्रथमं रुद्धा धारयित्वा, ततः पादतले, ततोऽपि पाणी, ततो गुल्फे, ततो जङ्घायाम् , ततो जानुनि, ततोऽप्यूरी, ततो गुदे ॥ २८ ॥ | ततो लिङ्गे, ततो नाभौ, ततस्तुन्दे, ततो हृदि, ततः कण्ठे, ततो रसनायाम् , ततस्तालनि, ततो नासाग्रे, ततो | नेत्रयोः, ततो ध्रुवोः, ततो ललाटे, ततः शिरसि ॥ २९ ॥
एवं रश्मिक्रमेण मनो मरुता सह धारयन् स्थानात् स्थानान्तरं नीत्वा ब्रह्मपुरं नयेत् ॥ ३० ॥ ___ ततस्तेनैवारोहक्रमेण पादाङ्गुष्ठान्तं मनो मरुता सहानयेत् , ततो नाभिपद्ममध्यं नीत्वा वायं विरेचयेत् ॥ ३१ ॥ १ रस्मि-शां. हे.॥ २०वावरोह-संपू०॥
वायोमन|सश्च धारणाविधिः
Jan Education
For Private & Personal Use Only
iwww.jainelibrary.org