SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ स्वोप वृत्ति पञ्चमः प्रकाशा विभूषितं योगशास्त्रम् श्लोकः ३१ ॥९८४॥ ॥९८४॥ | 5 ततः क्रमेण तेनैव पादाङ्गष्ठान्तमानयेत् । नाभिपद्मान्तरं नीत्वा ततो वायुं विरेचयेत् ॥ ३१॥ ___ उक्तानि यानि पर्यादीन्यासनानि तेषु समासीनः पवनं रेचयित्वा शनैरिति मन्दं मन्दं पादाङ्गुष्ठमान्तं यावत् | पूरयेत् वाममार्गेण वामनाड्या ॥२७॥ पादाङ्गुष्ठे मनः प्रथमं रुद्धा धारयित्वा, ततः पादतले, ततोऽपि पाणी, ततो गुल्फे, ततो जङ्घायाम् , ततो जानुनि, ततोऽप्यूरी, ततो गुदे ॥ २८ ॥ | ततो लिङ्गे, ततो नाभौ, ततस्तुन्दे, ततो हृदि, ततः कण्ठे, ततो रसनायाम् , ततस्तालनि, ततो नासाग्रे, ततो | नेत्रयोः, ततो ध्रुवोः, ततो ललाटे, ततः शिरसि ॥ २९ ॥ एवं रश्मिक्रमेण मनो मरुता सह धारयन् स्थानात् स्थानान्तरं नीत्वा ब्रह्मपुरं नयेत् ॥ ३० ॥ ___ ततस्तेनैवारोहक्रमेण पादाङ्गुष्ठान्तं मनो मरुता सहानयेत् , ततो नाभिपद्ममध्यं नीत्वा वायं विरेचयेत् ॥ ३१ ॥ १ रस्मि-शां. हे.॥ २०वावरोह-संपू०॥ वायोमन|सश्च धारणाविधिः Jan Education For Private & Personal Use Only iwww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy