________________
अथ धारणाविधिं श्लोकपञ्चकेनाह--
उक्तासनसमासीनो रेचयित्वाऽनिलं शनैः । आपादाङ्गुष्ठपर्यन्तं वाममार्गेण पूरयेत् ॥ २७॥ पादाङ्गुष्ठे मनः पूर्वं रुद्धा पादतले ततः । पाो गुल्के च जवायां जानुन्यूरौ गुदे ततः ॥२८॥ लिङ्गे नाभौ च तुन्दे च हृत्कण्ठ-रसनेऽपि च। तालुनासाग्रनेत्रे च भ्रुवोर्भाले शिरस्यथ ॥२९॥ एवं रश्मिक्रमेणैव धारयन्मरुता सह ।
स्थानात् स्थानान्तरं नीत्वा यावद् ब्रह्मपुरं नयेत् ॥३०॥ १ धारणादिविधि-मु.॥ २ शिरस्थपि-हे.॥ ३ रस्मि०-शां. खं हे.॥ ४ धारयेन्मरुता-शां. ॥
।। ९८३ ॥
Jain Education
For Private & Personal use only
w w.jainelibrary.org