SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अथ धारणाविधिं श्लोकपञ्चकेनाह-- उक्तासनसमासीनो रेचयित्वाऽनिलं शनैः । आपादाङ्गुष्ठपर्यन्तं वाममार्गेण पूरयेत् ॥ २७॥ पादाङ्गुष्ठे मनः पूर्वं रुद्धा पादतले ततः । पाो गुल्के च जवायां जानुन्यूरौ गुदे ततः ॥२८॥ लिङ्गे नाभौ च तुन्दे च हृत्कण्ठ-रसनेऽपि च। तालुनासाग्रनेत्रे च भ्रुवोर्भाले शिरस्यथ ॥२९॥ एवं रश्मिक्रमेणैव धारयन्मरुता सह । स्थानात् स्थानान्तरं नीत्वा यावद् ब्रह्मपुरं नयेत् ॥३०॥ १ धारणादिविधि-मु.॥ २ शिरस्थपि-हे.॥ ३ रस्मि०-शां. खं हे.॥ ४ धारयेन्मरुता-शां. ॥ ।। ९८३ ॥ Jain Education For Private & Personal use only w w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy