SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ HEHENGEET पञ्चमः स्वोपपति- विभूषितं योगशास्त्रम् HREET उत्क्रान्तिरुत्क्रमणम् , प्रायणकालेऽचिरादिमार्गेण स्ववशित्वेनोत्क्रान्ति करोतीत्यर्थः। जल-पङ्कादिभिश्चाबाधा, तैन | प्रतिहन्यत इत्यर्थः, आदिशब्दात् कण्टकादिपरिग्रहः, उदाननिर्जये सति । व्यानस्य जये शीतोष्णाभ्यामसङ्गः अबाधा, प्रकाशः कान्तिदीप्तिः, अरोगिताऽऽरोग्यम् ।। २४ ॥ श्लोको प्राणादीनां जये प्रत्येकं फलमुक्त्वा सामस्त्येन फलमाह २५-२६ ॥९८२॥ यत्र यत्र भवेत् स्थाने जन्तो रोगः प्रपीडकः। तच्छान्त्यै धारयेत् तत्र प्राणादिमरुतः सदा ॥२५॥ प्राणादिजयस्पष्टः ।। २५ ॥ काफलम् पूर्वोक्तमुपसंहरन्नुत्तरं संबध्नाति-- एवं प्राणादिविजये कृताभ्यासः प्रतिक्षणम् । धारणादिकमभ्यस्येन्मनःस्थैर्यकृते सदा ॥ २६ ॥ ___ धारणादिकमभ्यस्येत् , आदिशब्दात् ध्यान-समाधी, किमर्थम् ? मनःस्थैर्यार्थम् ॥ २६ ॥ १ प्रायेण काले-शां. हे.। प्रयाणकाले-मु.। प्रायणकाले परलोकगमनकाले इत्यर्थः । “प्रायः संन्यास्यनशने । प्रकर्षण अयन्तेऽनेन परलोकं प्रायः। संन्यसनं संन्यासः सर्वत्यागेन मरणाध्यवसायः, सोऽस्त्यत्र संन्यासि, संन्यासयुक्तम्, तच्च तदनशनं च संन्यास्यनशनम् , तत्र" इति स्वोपज्ञवृत्तिसहिते अभिधानचिन्तामणौ ॥ २ शीतोष्णाभ्यां न सङ्गः-शां.॥ HETCHCHCHCHETCHENTERNEVEHCHE Jain Education anal For Private & P ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy