________________
इदानीं श्लोकत्रयेण प्राणादिजयस्यार्थमाह--
प्राबल्यं जाठरस्याऽग्नेदीर्घश्वास-मरुज्जयौ।
लाघवं च शरीरस्य प्राणस्य विजये भवेत् ॥ २२ ॥ दीर्घोऽव्युच्छिन्नः श्वासः प्राणधारणप्रत्ययार्थम् , प्राणप्रतिबद्धाः सर्वे मरुतः, तज्जये सर्वमरुज्जयो भवतीति ॥२२॥
तथा--
MKORHEHEHREEMEENRICHEHEHSHAREHEHEREHETCHCHCHCHEHONE
रोहणं क्षत-भङ्गादेरुदरामेः प्रदीपनम् ।
वर्णोऽल्पत्वं व्याधिघातः समाना-ऽपानयोर्जये ॥ २३ ॥ रोहणं रोपणम् , कस्य ? क्षत-भङ्गादेः, क्षतस्य व्रणस्य, भङ्गस्य अस्थ्यादिसंबन्धिनः, आदिशब्दादन्यस्य तत्पकारस्य । शेषं स्पष्टम् ॥ २३ ॥ तथा
उत्क्रान्तिर्वारि-पङ्काद्यैश्वाऽबाधोदाननिर्जये । जये व्यानस्य शीतोष्णासङ्गः कान्तिररोगिता ॥२४॥
SHCHEHCHCHEHREENSHEEHEREHCHCHEHREHCHEHEHENEVERE
Jain Education
For Private & Personal Use Only
ww.jainelibrary.org