SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ इदानीं श्लोकत्रयेण प्राणादिजयस्यार्थमाह-- प्राबल्यं जाठरस्याऽग्नेदीर्घश्वास-मरुज्जयौ। लाघवं च शरीरस्य प्राणस्य विजये भवेत् ॥ २२ ॥ दीर्घोऽव्युच्छिन्नः श्वासः प्राणधारणप्रत्ययार्थम् , प्राणप्रतिबद्धाः सर्वे मरुतः, तज्जये सर्वमरुज्जयो भवतीति ॥२२॥ तथा-- MKORHEHEHREEMEENRICHEHEHSHAREHEHEREHETCHCHCHCHEHONE रोहणं क्षत-भङ्गादेरुदरामेः प्रदीपनम् । वर्णोऽल्पत्वं व्याधिघातः समाना-ऽपानयोर्जये ॥ २३ ॥ रोहणं रोपणम् , कस्य ? क्षत-भङ्गादेः, क्षतस्य व्रणस्य, भङ्गस्य अस्थ्यादिसंबन्धिनः, आदिशब्दादन्यस्य तत्पकारस्य । शेषं स्पष्टम् ॥ २३ ॥ तथा उत्क्रान्तिर्वारि-पङ्काद्यैश्वाऽबाधोदाननिर्जये । जये व्यानस्य शीतोष्णासङ्गः कान्तिररोगिता ॥२४॥ SHCHEHCHCHEHREENSHEEHEREHCHCHEHREHCHEHEHENEVERE Jain Education For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy