________________
सर्वस्यां त्वचि वर्तमान इति स्थाननिर्देशः। शक्रकामुकसन्निभ इति वर्णनिर्देशः । कुम्भकाभ्यासाज्जेतव्यः । अभ्यासक्रममेवाह--सङ्कोच-प्रसूतिक्रमात सङ्कोचेन प्रसरणेन चेत्यर्थः ॥ २० ॥
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
पञ्चमः प्रकाशः | श्लोकः २१
॥९८०॥
अथैषां ध्यातव्यबीजान्याह
प्राणा-पान-समानोदान-व्यानेष्वेषु वायुषु ।
यँ मैं रो लो बीजानि ध्यातव्यानि यथाक्रमम् ॥२१॥ प्राणस्य य इति बीजम् , अपानस्य पै, समानस्य व, उदानस्य रो, व्यानस्य लो ॥२१ ।।
प्राणायाम स्वरूपम्
१ अत्र प्रतिष विविधाः पाठा दृश्यन्ते--य पे व रों लो बीजानि-शां.। ये पैच लो बीजानि-हे।
"वरो"लों बीजानि-खं.। संपू० मध्येऽत्र-'लो बीजानि' इत्येतावदेव दृश्यते, अपरस्तु पाठः पत्रस्य खण्डितत्वान्न दृश्यते । ये पै0 रौं लौ बीजानि-मु. । एतान् सर्वान पाठभेदान् वक्ष्यमाणांश्च टीकागतपाठभेदान् विचार्य 'य 4 व रो लो बीजानि' इति पाठोऽत्र सम्यक् संभाब्यते॥ २ प्रतिषु पाठाः-प्राणस्य य इति बीजम् , अपानस्य पै (पे-खं.), समानस्य व उदानस्य रो", व्यानस्य लों.-शां खं । प्राणस्य य इति बीजम्,, अपानस्य पैं, समानस्य च , उदानस्य रौं, व्यानस्य लो -हे.। प्राणस्य य इति बीजम् , अपानस्य पैं, समानस्य च, उदानस्य, रो, ज्यानस्य लो -संपू. । प्राणस्य य इति बीजम् , अपानस्य पै”, समानस्य बैं, उदानस्य रौ, व्यानस्य लौ -मु०॥
Jain Education Inte Errenal
For Private & Personal Use Only
F
w
.jainelibrary.org