SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ॥९७९॥ 5 रक्तो वर्णेन । हृदयं कण्ठः तालु भ्रम स्थानमस्य । स उदानो गत्यागतिप्रयोगेण वशमायत्ततां है नेयः ॥१८॥ गत्यागतिप्रयोगमेवाह नासाकर्षणयोगेन स्थापयेत्तं हृदादिषु । बलादुत्कृष्यमाणं च रुद्धा रुद्धा वशं नयेत् ॥ १९ ॥ तमुदानं हृदयादिषु स्थापयेत् । केन ? नासाकर्षणयोगेन, नासया आकर्षणमधस्तान्नयनं स एव योगस्तेन, तथाऽप्यजीयमानं बैलादुत्कृष्यमाणं ऊर्ध्वं नीयमानं रुदा रुद्धा विधार्य वशं नयेत् ॥ १९ ॥ अथ व्यानस्य-- सर्वत्वग्वृत्तिको व्यानः शक्रकार्मुकसन्निभः । जेतव्यः कुम्भकाभ्यासात् सङ्कोच प्रसूतिक्रमात् ॥ २० ॥ १ हृदयकण्ठतालुभ्रमध्यमूर्धावस्थानमस्य-शां.॥ २ बलादाकृष्यमाण-शां. विना। संपू० मध्येऽत्र पत्र खण्डितम् इति तत्रत्यः पाठो न ज्ञायते॥ ॥९७९॥ Jain Education For Private & Personal Use Only 1 ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy