SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ ९७८ ॥ Jain Education alalele अथापानस्य- अपानः कृष्णरुगू मन्या-पृष्ठ- पृष्ठान्त - पाष्णिगः । जेयः स्वस्थानयोगेन रेचनात् पूरणान्मुहुः ॥ १६ ॥ कृष्णरुक् कृष्णवर्णः, मैन्ये ग्रीवापश्चान्नाड्यौ, पृष्ठं तदधोभागः, पृष्ठान्तो गुदः, पाणी पादपश्चाद्भागौ, तेषु गच्छति यः स तथा, स्वस्थानं मन्यादि, तद्गतरेचन- पूरणाभ्यां जेयः ॥ १६ ॥ अथ समानस्य- शुक्लः समानो हन्नाभिसर्वसन्धिष्ववस्थितः । जेयः स्वस्थानयोगेनासकृद्रेचनपूरणात् ॥ १७ ॥ शुक्लो वर्णेन । हृदये नाभौ सर्वसन्धिषु च स्थानमस्य, स स्वस्थानेऽसकृद्रेचनात् पूरणाच्च जेयः ॥ १७ ॥ अथोदानस्य -- १ मन्या - शां. ॥ रक्तो हृत्-कण्ठ-तालु-भ्रूमध्य-मूर्धनि संस्थितः । उदान वश्यतां योगत्यागतिप्रयोगतः ॥ १८ ॥ o गतिनियोगतः खं. हे. संपू. मु. ॥ दृश्यतां पृ. ९७६ टि० १ । For Private & Personal Use Only elelelelelele पञ्चमः प्रकाशः लोकाः १६-१७-१८ ॥ ९७८ ॥ 5 प्राणायाम स्वरूपम् www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy