________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ९७८ ॥
Jain Education
alalele
अथापानस्य-
अपानः कृष्णरुगू मन्या-पृष्ठ- पृष्ठान्त - पाष्णिगः । जेयः स्वस्थानयोगेन रेचनात् पूरणान्मुहुः ॥ १६ ॥
कृष्णरुक् कृष्णवर्णः, मैन्ये ग्रीवापश्चान्नाड्यौ, पृष्ठं तदधोभागः, पृष्ठान्तो गुदः, पाणी पादपश्चाद्भागौ, तेषु गच्छति यः स तथा, स्वस्थानं मन्यादि, तद्गतरेचन- पूरणाभ्यां जेयः ॥ १६ ॥
अथ समानस्य-
शुक्लः समानो हन्नाभिसर्वसन्धिष्ववस्थितः । जेयः स्वस्थानयोगेनासकृद्रेचनपूरणात् ॥ १७ ॥
शुक्लो वर्णेन । हृदये नाभौ सर्वसन्धिषु च स्थानमस्य, स स्वस्थानेऽसकृद्रेचनात् पूरणाच्च जेयः ॥ १७ ॥ अथोदानस्य --
१ मन्या - शां. ॥
रक्तो हृत्-कण्ठ-तालु-भ्रूमध्य-मूर्धनि संस्थितः । उदान वश्यतां योगत्यागतिप्रयोगतः ॥ १८ ॥
o गतिनियोगतः खं. हे. संपू. मु. ॥ दृश्यतां पृ. ९७६ टि० १ ।
For Private & Personal Use Only
elelelelelele
पञ्चमः
प्रकाशः
लोकाः
१६-१७-१८
॥ ९७८ ॥
5
प्राणायाम
स्वरूपम्
www.jainelibrary.org