SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ॥९७७॥ यामै रेचकादिभिर्जयेद्योगी। किं विशिष्टः ? स्थान-वर्ण-क्रिया-ऽर्थ-बीजवित , प्राणादीनां स्थानं वर्ण क्रियामर्थं बीजं च वेत्ति यः स तथा॥१३॥ तत्र प्राणस्य स्थानादीन्याह-- प्राणो नासाग्रहन्नाभिपादाङ्गुष्ठान्तगो हरित् । गमागमप्रयोगेण तज्जयो धारणेन वा ॥ १४॥ प्राणो नाम वायुर्नासाग्रे हृदि नाभौ पादाङ्गष्ठान्ते च गच्छतीति स तथा इति स्थानम् । हरिदिति वर्णः । गमागमप्रयोगेण धारणेन च तज्जय इति क्रिया । अर्थो बीजं च वक्ष्यते ॥ १४ ॥ अथ गमागमप्रयोगं धारणं च व्याचष्टे-- नासादिस्थानयोगेन पूरणारेचनान्मुहुः । गमागमप्रयोगः स्याद्धारणं कुम्भनात् पुनः ॥ १५॥ । | 10 . ॥ ९७७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy