SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ एकादश: प्रकाश श्लोकः ६१ ॥ १९७८ ॥ स्वोपज्ञ विकलो ज्ञानदर्शनरहितश्च मुक्त इति मतमपास्तम् , यदा वैशेषिका:-" बुद्धयादीनां नवानामात्मविशेषगुणानामत्यन्तोवृत्ति- च्छेदो मोक्षः" [ ] इति । ये वा प्रदीपनिर्वाणकल्पमभावैकरूपं मोक्षमाहुस्तेऽपि निरस्ताः, बुद्धयादिगुणोविभूषितं च्छेदरूपस्यात्मोच्छेदरूपस्य वा मोक्षस्यास्पृहणीयत्वात् । को हि सचेतनः स्वगुणोच्छेदमात्मोच्छेदं चार्थयेत् ? तस्माद योगशास्त्रम् al नन्तज्ञानदर्शनसुखवीर्यमयस्वरूपो मोक्षः सर्वप्रमाणसिद्धो युक्तः ॥ ६१ ॥ ॥ ११७८ ॥ 2 इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽ ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञं एकादशप्रकाशविवरणम् ॥ ११ ॥ ग्रन्थाग्रम् २१० ॥ BIRRRRRHOICROREIMSHEHERRIERRIHSHRISHCHIKEKHETOHOTIENT IRECCTREHETHEREHEREHEECHEERENCHEHREHREVERBETE शुक्लध्यान वर्णनम् १ "किं वा निःश्रेयसमिति वाच्यम् । ............नवानामात्मविशेषगुणानामत्यन्तोच्छितिः । [पृ०२०]............नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः [पृ० ६३८]" इति प्रशस्तपादभाष्यटीकायां व्योमवत्याम् ।। २ हि चेतन-खं. संपू. ॥ ३ बन्धे द्वादशप्रकाशे श्री०-शां. ॥ ४०रण समाप्तं ॥ ग्रंथ २१०॥-संपू. । रणमिति ॥ ग्रंथ २१०॥-खं.। रणं ॥ ग्रंथाग्रं २१०॥-हे. ॥ For Private & Personal use only Jain Education www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy