SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रकारान्तरेण वायुना मत्युज्ञानादि अङ्ग-स्वप्न-च्छाया-विद्या-शकुनादिद्वारेण मृत्युज्ञानम् १०१६उपश्रुति-शनैश्चरपुरुष-प्रश्नलग्न-यन्त्रविद्याद्वारेण मृत्युज्ञानम् १०३८-१०४८ जय-पराजयपरिज्ञानोपायः १०४८-१०४९ प्रकारान्तरेण मृत्युज्ञानम् १०४९ जय-पराजय-सन्धि-वृष्ट्यादिज्ञानम् १०४९-१०५३ प्रश्ने पवनाद्यनुसारेण गर्भस्थपुत्रादिज्ञानम् १०५३ इष्टसिद्ध युपायज्ञापनम् १०५३-१०५५ प्रश्नसमये नाड्यनुसारेण गर्भस्थपुत्रादिज्ञानम् १०५५-१०५६ पवननिश्चयोपायः १०५६-१०५७ नाडीपरिवर्तनोपायादि १०५७-१०५८ नाडीशुद्धि-तत्फल-नाडीमानादिकम् १०५८-१०६० hai अहोरात्रे प्राणवायुगमागमसंख्या १०६० परपुरप्रवेशाय वेधविधिः १०६१-१०६२ जीवदेहप्रवेश विध्यनुक्तो कारणम् १०६१-१०६२ जीवत्परपुरप्रवेशरीति-तत्फल-स्वपुरप्रवेशादि १०६३ परपुरप्रवेशफलम् [ अस्य प्राणायामसम्बद्धस्य पञ्चमप्रकाशस्य ज्ञानार्णवेन सह तुलनार्थ ज्ञानार्णवा। दुद्धताः ११४ श्लोका:-टिप्पणे ] १०६४-१०७२ षष्ठः प्रकाशः १०७३-१०७८ परपुरप्रवेशस्य दुःसाधत्वं परमार्थानुपयोगित्वं च १०७३-१०७५ [अस्य प्रकाशस्य तुलनार्थ ज्ञानार्णवा दुद्धताः १५ श्लोकाः-टिप्पणे] १०७३-१०७४ प्राणायामस्यापि मोक्ष प्रत्यहेतुत्वम् १०७५ ॥४८॥ ॥४८॥ Jain Education Inte For Private & Personal Use Only Jw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy