________________
प्रकारान्तरेण वायुना मत्युज्ञानादि अङ्ग-स्वप्न-च्छाया-विद्या-शकुनादिद्वारेण मृत्युज्ञानम्
१०१६उपश्रुति-शनैश्चरपुरुष-प्रश्नलग्न-यन्त्रविद्याद्वारेण मृत्युज्ञानम्
१०३८-१०४८ जय-पराजयपरिज्ञानोपायः
१०४८-१०४९ प्रकारान्तरेण मृत्युज्ञानम्
१०४९ जय-पराजय-सन्धि-वृष्ट्यादिज्ञानम् १०४९-१०५३ प्रश्ने पवनाद्यनुसारेण गर्भस्थपुत्रादिज्ञानम् १०५३ इष्टसिद्ध युपायज्ञापनम्
१०५३-१०५५ प्रश्नसमये नाड्यनुसारेण गर्भस्थपुत्रादिज्ञानम् १०५५-१०५६ पवननिश्चयोपायः
१०५६-१०५७ नाडीपरिवर्तनोपायादि
१०५७-१०५८ नाडीशुद्धि-तत्फल-नाडीमानादिकम् १०५८-१०६० hai
अहोरात्रे प्राणवायुगमागमसंख्या
१०६० परपुरप्रवेशाय वेधविधिः
१०६१-१०६२ जीवदेहप्रवेश विध्यनुक्तो कारणम् १०६१-१०६२ जीवत्परपुरप्रवेशरीति-तत्फल-स्वपुरप्रवेशादि १०६३ परपुरप्रवेशफलम् [ अस्य प्राणायामसम्बद्धस्य पञ्चमप्रकाशस्य
ज्ञानार्णवेन सह तुलनार्थ ज्ञानार्णवा। दुद्धताः ११४ श्लोका:-टिप्पणे ] १०६४-१०७२
षष्ठः प्रकाशः १०७३-१०७८ परपुरप्रवेशस्य दुःसाधत्वं परमार्थानुपयोगित्वं च
१०७३-१०७५ [अस्य प्रकाशस्य तुलनार्थ ज्ञानार्णवा
दुद्धताः १५ श्लोकाः-टिप्पणे] १०७३-१०७४ प्राणायामस्यापि मोक्ष प्रत्यहेतुत्वम् १०७५
॥४८॥
॥४८॥
Jain Education Inte
For Private & Personal Use Only
Jw.jainelibrary.org