SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ॥४९॥ MEHRSHISHEHEHRESHERSIKHISHERETERMSRKESHSHESHCHEHREE प्रत्याहारस्वरूपम् १०७५-१०७६ धारणास्थानानि धारणायाः फलं च १०७६ सप्तमः प्रकाशः १०७८-१०८७ ध्यानविधित्सुना ज्ञेयानि ध्यातृ-ध्येय-फलानि १०७८ [ तुलनार्थ तत्त्वानुशासन-श्रावकाचारत उद्धृताः पाठा:-टिप्पणे १०७८ ध्यातृस्वरूपम् १०७९-१०८१ [ तुलनार्थ ज्ञानार्णवादुद्धताः १५ श्लोकाः -टिप्पणे ] १०७९-१०८० | पिण्डस्थादयश्चत्वारो ध्येयभेदाः १०८१ [ तुलनार्थ श्रावकाचार-ज्ञानार्णवव-मालिनीविजयोत्तरतन्त्र-तन्त्रालोक-तट्टीकात उद्धताः पाठा:-टिप्पणे] १०८१-१८८२ पिण्डस्थध्याने पञ्च धारणाभेदाः १०८३ पश्चानां धारणानां स्वरूपम् १०८३-१९८६ पिण्डस्थध्यानमाहात्म्यम् १०८६ [तुलनार्थ पिण्डस्थध्यानवर्णनपराः ज्ञानार्णवादुद्धताः ३२ श्लोकाः टिप्पणे] १०८८-१०९० अष्टमः प्रकाश १०९१-११२८ पदस्थध्येयस्वरूपम् पदस्थं ध्येयं पदमयी देवता एव, अतः पदमयदेवतारूपाणां विविधानां पदस्थध्येयानां विस्तरेण फलेन सह वर्णनम् १०९१-११२८ [तुलनार्थ ज्ञानार्णवादुद्धृताः १२२ श्लोकाः टिप्पणेषु ] १०९१-११२८ नवमः प्रकाशः रूपस्थध्येयवर्णनम् ११२९-११३४ ११२९-११३४ ॥४९॥ Jain Education anal For Private & Personal use only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy