________________
॥ ४७ ॥
Jain Education Int
पञ्चमः प्रकाशः
प्राणायामस्योपयोगित्वविचारः
स्वोपज्ञवृत्तिविभूषितस्य सपरिशिष्टस्य योगशास्त्रतृतीयविभागस्य विषयानुक्रमः
प्राणायामस्वरूपम्
रेचकादिभेदेन प्राणयामत्रैविध्यम्
प्रकारान्तरेण प्राणायामसप्तविधत्वम्
रेचकादिविधि:
रेचकादीनां फलम्
प्राणादीनां स्थान-वर्ण-क्रिया - ऽर्थ - बीजानि
प्राणादिजयस्य फलम्
प्राणादिधारणाविधिः
धारणाफलम्
पृ०
९६९-१०६४
९६९-९७२
९७२
९७२
९७३
९७३-९७४
९७५
९७५-९८२
९८१
९८३-९८४
९८५
पवनचेष्टाज्ञानम्
चारादिज्ञानफलम्
भौमा दिमण्डलचतुष्टयस्वरूपम् पुरन्दरादिचतुर्विधवायुस्वरूपम् वायुज्ञानोपयोगः
वायुफलम्
नाडीस्वरूपं तत्फलं च
वायुना मृत्युज्ञानादि नेत्रस्पन्दनेन मृत्युज्ञानम्
वायु संक्रान्तिद्वारेण मृत्युज्ञानादि माससंक्रान्तिद्वारेण मृत्युज्ञानम्
For Private & Personal Use Only
पृ०
९८६
९८६-९८७
९८८-९९०
९९१-९९२
९९२
९९२-९९४
९९५-९९८
९९९
१०००
१०००-१००१
१००१-१००३
alalalaladdddddde
॥ ४७ ॥
w.jainelibrary.org