SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॥ ४७ ॥ Jain Education Int पञ्चमः प्रकाशः प्राणायामस्योपयोगित्वविचारः स्वोपज्ञवृत्तिविभूषितस्य सपरिशिष्टस्य योगशास्त्रतृतीयविभागस्य विषयानुक्रमः प्राणायामस्वरूपम् रेचकादिभेदेन प्राणयामत्रैविध्यम् प्रकारान्तरेण प्राणायामसप्तविधत्वम् रेचकादिविधि: रेचकादीनां फलम् प्राणादीनां स्थान-वर्ण-क्रिया - ऽर्थ - बीजानि प्राणादिजयस्य फलम् प्राणादिधारणाविधिः धारणाफलम् पृ० ९६९-१०६४ ९६९-९७२ ९७२ ९७२ ९७३ ९७३-९७४ ९७५ ९७५-९८२ ९८१ ९८३-९८४ ९८५ पवनचेष्टाज्ञानम् चारादिज्ञानफलम् भौमा दिमण्डलचतुष्टयस्वरूपम् पुरन्दरादिचतुर्विधवायुस्वरूपम् वायुज्ञानोपयोगः वायुफलम् नाडीस्वरूपं तत्फलं च वायुना मृत्युज्ञानादि नेत्रस्पन्दनेन मृत्युज्ञानम् वायु संक्रान्तिद्वारेण मृत्युज्ञानादि माससंक्रान्तिद्वारेण मृत्युज्ञानम् For Private & Personal Use Only पृ० ९८६ ९८६-९८७ ९८८-९९० ९९१-९९२ ९९२ ९९२-९९४ ९९५-९९८ ९९९ १००० १०००-१००१ १००१-१००३ alalalaladdddddde ॥ ४७ ॥ w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy