SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ॥। १०८५ ॥ Jain Education देहं पद्मं च मन्त्रार्चिरन्तर्वह्निपुरं बहिः । कृत्वाऽऽशु भस्मसाच्छाम्येत् स्यादाभेयीति धारणा ॥ १८ ॥ स्पष्टाः । नवरं महामन्त्रं सिद्धचक्रबीजम् अर्ह इति ।। १३-१८ ॥ ar arati arti ोकद्वयेनाह- ततस्त्रिभुवनाभोगं पूरयन्तं समीरणम् । चलयन्तं गिरीनब्धीन क्षोभयन्तं विचिन्तयेत् ॥ १९ ॥ तच भस्मरजस्तेन शीघ्रमुद्वय वायुना । दृढाभ्यासः प्रशान्तिं तमानयेदिति मारुती ॥ २० ॥ स्पष्टौ ।। १९-२० ।। अथ वारुणीं धारण लोकद्वयेनाह- स्मरेद् वर्षत् सुधासारैर्घनमालाकुलं नभः । ततोऽर्धेन्दुसमाक्रान्तं मण्डलं वैरुणाङ्कितम् ॥ २१ ॥ १ सिद्धचक्रवर्तिबीजं - मु. ॥ २ अर्ह - शां. विना ॥ ३ वायवीं-मु. शां. ॥ ४ चालयन्तं मु । चारयन्तं खं. ॥। ५ वारुणा०- मु. ॥ For Private Personal Use Only Seee 10 ।। १०८५ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy