________________
॥। १०८५ ॥
Jain Education
देहं पद्मं च मन्त्रार्चिरन्तर्वह्निपुरं बहिः । कृत्वाऽऽशु भस्मसाच्छाम्येत् स्यादाभेयीति धारणा ॥ १८ ॥
स्पष्टाः । नवरं महामन्त्रं सिद्धचक्रबीजम् अर्ह इति ।। १३-१८ ॥ ar arati arti ोकद्वयेनाह-
ततस्त्रिभुवनाभोगं पूरयन्तं समीरणम् ।
चलयन्तं गिरीनब्धीन क्षोभयन्तं विचिन्तयेत् ॥ १९ ॥ तच भस्मरजस्तेन शीघ्रमुद्वय वायुना । दृढाभ्यासः प्रशान्तिं तमानयेदिति मारुती ॥ २० ॥
स्पष्टौ ।। १९-२० ।।
अथ वारुणीं धारण लोकद्वयेनाह-
स्मरेद् वर्षत् सुधासारैर्घनमालाकुलं नभः । ततोऽर्धेन्दुसमाक्रान्तं मण्डलं वैरुणाङ्कितम् ॥ २१ ॥
१ सिद्धचक्रवर्तिबीजं - मु. ॥ २ अर्ह - शां. विना ॥ ३ वायवीं-मु. शां. ॥ ४ चालयन्तं मु । चारयन्तं खं. ॥। ५ वारुणा०- मु. ॥
For Private Personal Use Only
Seee
10
।। १०८५ ।।
www.jainelibrary.org