SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष सप्तमः प्रकाशः वृत्ति श्लोकः विभूषितं योगशास्त्रम् ॥१०८४॥ १३-१४ ॥१०८४॥ अथाग्नेयीं धारणां पड्डिः श्लोकैराह-- विचिन्तयेत्तथा नाभौ कमलं षोडशच्छदम् । कर्णिकायां महामन्त्रं प्रतिपत्रं स्वरावलीम् ॥ १३ ॥ रेफ-बिन्दु-कलाक्रान्तं महामन्त्रे यदक्षरम् । तस्य रेफाद् विनिर्यान्तीं शनै—मशिखां स्मरेत् ॥ १४ ॥ स्फुलिङ्गसन्ततिं ध्यायेज्ज्वालामालामनन्तरम् । ततो ज्वालाकलापेन दहेत् पद्मं हृदि स्थितम् ॥ १५॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थः प्रबलानलः ॥ १६ ॥ ततो देहाद् बहिायेत् त्र्यसं वह्निपुरं ज्वलत् । लाञ्छितं स्वस्तिकेनाऽन्ते वह्निवीजसमन्वितम् ॥ १७ ॥ १ ज्वलन्-शां. खं. हे. । ज्वलेत-संपू. ।। पिण्डस्थ RISHCHOICERCIENCIENCYCEMENHEICICICICHRISHCHEICHERSE वर्णनम् Jain Education For Private & Personal Use Only 2 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy