________________
स्वोपक्ष
सप्तमः प्रकाशः
वृत्ति
श्लोकः
विभूषितं योगशास्त्रम् ॥१०८४॥
१३-१४
॥१०८४॥
अथाग्नेयीं धारणां पड्डिः श्लोकैराह--
विचिन्तयेत्तथा नाभौ कमलं षोडशच्छदम् । कर्णिकायां महामन्त्रं प्रतिपत्रं स्वरावलीम् ॥ १३ ॥ रेफ-बिन्दु-कलाक्रान्तं महामन्त्रे यदक्षरम् । तस्य रेफाद् विनिर्यान्तीं शनै—मशिखां स्मरेत् ॥ १४ ॥ स्फुलिङ्गसन्ततिं ध्यायेज्ज्वालामालामनन्तरम् । ततो ज्वालाकलापेन दहेत् पद्मं हृदि स्थितम् ॥ १५॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थः प्रबलानलः ॥ १६ ॥ ततो देहाद् बहिायेत् त्र्यसं वह्निपुरं ज्वलत् ।
लाञ्छितं स्वस्तिकेनाऽन्ते वह्निवीजसमन्वितम् ॥ १७ ॥ १ ज्वलन्-शां. खं. हे. । ज्वलेत-संपू. ।।
पिण्डस्थ
RISHCHOICERCIENCIENCYCEMENHEICICICICHRISHCHEICHERSE
वर्णनम्
Jain Education
For Private & Personal Use Only
2 www.jainelibrary.org