SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ॥१०८३॥ TEHSHEHEHEKHEHERONISHCHCHEHCHEHEHCHARTERSNEHCHEHEYENER तद्धारणाभेदेनाह-- पार्थिवी स्यादथामेयी मारुती वारुणी तथा। तत्रभूः पञ्चमी चेति पिण्डस्थे पञ्च धारणाः ॥९॥ स्पष्टः ॥९॥ तत्र पार्थिवीं धारणां श्लोकत्रयेणाह-- तिर्यग्लोकसमं ध्यायेत् क्षीराब्धि तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बूद्वीपसमं स्मरेत् ॥ १० ॥ तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कर्णिकां परिचिन्तयेत् ॥ ११ ॥ श्वेतसिंहासनासीनं कर्मनिर्मूलनाद्यतम् । आत्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ॥ १२ ॥ तिर्यग्लोकसमं तिर्यग्लोकप्रमाणम् , यावान् तिर्यग्लोकस्तावन्मात्रं रज्जुप्रमाणमिति यावत् । शेषं स्पष्टम् ॥१०-१२॥ १ एतेषां श्लोकानां ज्ञानार्णवेन सह तुलार्थमस्य सप्तमप्रकाशस्यान्तिमं टिप्पणं द्रष्टव्यम् ॥ CHECREEHCHCHCHCHECHCHEHERECEBHBHECHCHCHCHCHCHEHS ॥१०८३॥ Jain Education anal For Private & Personal use only |www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy