________________
स्वोपक्षवृत्ति विभूषितं योगशास्त्रम्
सप्तमः प्रकाशः श्लोकाः२२|२३-२४-२५ | ॥१०८६॥
॥१०८६॥
BEHCHEHENBHETRISHCHERSHEHEROICHEHEHEREIGHEHEERIENCTE
नभस्तलं सुधाम्भोभिः प्लांवयत् तत्पुरं ततः।
तद्रजः कायसंभूतं क्षालयदिति वारुणी ॥ २२ ॥ स्पष्टौ ॥ २१-२२॥ अथ तत्रभूधारणां सोपसंहारां त्रिभिः श्लोकैराह--
सप्तधातुविनाभूतं पूर्णेन्दुविशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ॥ २३॥ ततः सिंहासनारूढं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमाहमान्वितम् ॥ २४ ॥ स्वाङ्गगर्भे नरांकारं स्वं स्मरेदिति तत्रभूः ।
साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् ॥ २५ ॥ स्पष्टाः ॥ २३-२५ ॥ १ प्लावयेत्-मु. शां. ॥ २ स्वाङ्गे गर्भे-खं. ॥ ३ निराकार-संपू. मु.॥ ४ संस्मरे०-मु. ख.॥
पिण्डस्थवर्णनम्
Jain Education
or Private & Perso tale Only
2 www.jainelibrary.org