SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्ति विभूषितं योगशास्त्रम् सप्तमः प्रकाशः श्लोकाः२२|२३-२४-२५ | ॥१०८६॥ ॥१०८६॥ BEHCHEHENBHETRISHCHERSHEHEROICHEHEHEREIGHEHEERIENCTE नभस्तलं सुधाम्भोभिः प्लांवयत् तत्पुरं ततः। तद्रजः कायसंभूतं क्षालयदिति वारुणी ॥ २२ ॥ स्पष्टौ ॥ २१-२२॥ अथ तत्रभूधारणां सोपसंहारां त्रिभिः श्लोकैराह-- सप्तधातुविनाभूतं पूर्णेन्दुविशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ॥ २३॥ ततः सिंहासनारूढं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमाहमान्वितम् ॥ २४ ॥ स्वाङ्गगर्भे नरांकारं स्वं स्मरेदिति तत्रभूः । साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् ॥ २५ ॥ स्पष्टाः ॥ २३-२५ ॥ १ प्लावयेत्-मु. शां. ॥ २ स्वाङ्गे गर्भे-खं. ॥ ३ निराकार-संपू. मु.॥ ४ संस्मरे०-मु. ख.॥ पिण्डस्थवर्णनम् Jain Education or Private & Perso tale Only 2 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy