________________
॥१०८७॥
पEERREERIEREURRENEIGHBHEEEEEEEEEEEEE
पिण्डस्थध्येयस्य माहात्म्यं त्रिभिः श्लोकेराह--
अश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः । प्रभवन्ति न दुर्विद्या-मन्त्र-मण्डलशक्तयः ॥ २६ ॥ शाकिन्यः क्षुद्रयोगिन्यः पिशाचाः पिशिताशनाः। त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः ॥ २७ ॥ दुष्टाः करटिनः सिंहाः शरभाः पन्नगा अपि ।
जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः ॥ २८ ॥ स्पेष्टाः ॥२६-२८॥ ( इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽ..
ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं सप्तमप्रकाशविवरणम् ॥७॥ ग्रंथाग्र ३९।।
HaHaHBHISHEHEREKEHCHECHERCHCHCHCHEHCHEHCHCHEHCHEHEREK
॥१०८७॥
१ स्पष्टाः-नास्ति मु. शां. ॥ २०बन्धे द्वादशप्रकाशे श्री०-शां. ॥ ३ ग्रंथ ३९-खं. संपू. ॥ पिण्डस्थस्वरूपवर्णनपराः शब्दतोऽर्थतो वा समानप्राया ये बहवः श्लोका ज्ञानार्णवे उपलभ्यन्ते तेऽत्र पाठान्तरैः सह
For Private & Personal use only
Jain Education
tional
www.jainelibrary.org