________________
स्वोपश
पञ्चमः
वृत्ति
विभूषितं योगशास्त्रम्
एक-द्वि-त्रि-चतुः-पञ्चसङ्ख्याता ये द्वादशाहास्तेषां क्रमेण क्षयस्ततः षोडशादीनि विंशत्यन्तानि पञ्च दिनानि शोध्यानि । तद्यथेति विवृणोति ॥ १०२॥
प्रवहत्येकनासायां षोडशाहानि मारुते ।
जीवेत् सहाष्टचत्वारिंशतं दिनशतत्रयीम् ॥ १०३ ॥ षोडश दिनानि वहति वायावष्टचत्वारिंशदधिको दिनशतत्रयीं जीवेत् , षष्टयधिकशतत्रयीमध्यादेकस्य द्वादशाहस्यापनयने एतदेव भवति ॥ १०३ ॥
प्रकाशः
श्लोकी १०३-१०४ ॥ १०१०॥
का 5
तथा
सूर्यनाडीमाश्रित्य वायुचारस्य विविधानि फलानि
वहमाने तथा सप्तदशाहानि समीरणे ।
अह्नां शतत्रये मृत्युश्वतुर्विंशतिसंयुते ॥ १०४ ॥ सप्तदश दिनानि वहति वायौ चतुर्विंशत्यधिकं दिनशतत्रयं जीवति, अष्टचत्वारिंशदधिकशतत्रयाद् द्वयोर्दादशाहयोरपनयने एतदेव भवति ॥ १०४॥
१ दिनानि पिङ्गलायां वहति-मु.।। २ ०शतत्रयमध्यान्-शां.।।
For Private & Personal Use Only
Jain Education
nal
T
ww.jainelibrary.org