SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ स्वोपश पञ्चमः वृत्ति विभूषितं योगशास्त्रम् एक-द्वि-त्रि-चतुः-पञ्चसङ्ख्याता ये द्वादशाहास्तेषां क्रमेण क्षयस्ततः षोडशादीनि विंशत्यन्तानि पञ्च दिनानि शोध्यानि । तद्यथेति विवृणोति ॥ १०२॥ प्रवहत्येकनासायां षोडशाहानि मारुते । जीवेत् सहाष्टचत्वारिंशतं दिनशतत्रयीम् ॥ १०३ ॥ षोडश दिनानि वहति वायावष्टचत्वारिंशदधिको दिनशतत्रयीं जीवेत् , षष्टयधिकशतत्रयीमध्यादेकस्य द्वादशाहस्यापनयने एतदेव भवति ॥ १०३ ॥ प्रकाशः श्लोकी १०३-१०४ ॥ १०१०॥ का 5 तथा सूर्यनाडीमाश्रित्य वायुचारस्य विविधानि फलानि वहमाने तथा सप्तदशाहानि समीरणे । अह्नां शतत्रये मृत्युश्वतुर्विंशतिसंयुते ॥ १०४ ॥ सप्तदश दिनानि वहति वायौ चतुर्विंशत्यधिकं दिनशतत्रयं जीवति, अष्टचत्वारिंशदधिकशतत्रयाद् द्वयोर्दादशाहयोरपनयने एतदेव भवति ॥ १०४॥ १ दिनानि पिङ्गलायां वहति-मु.।। २ ०शतत्रयमध्यान्-शां.।। For Private & Personal Use Only Jain Education nal T ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy