________________
तथा
॥ १००९॥
चतुर्दश दिनान्येवं प्रवाहिणि समीरणे ।
अशीत्यभ्यधिकं जीवेदहां शतचतुष्टयम् ॥ १०॥ चतुर्दश दिनानि वहति वायो अशीत्यधिको दिनचतुःशतीं जीवेत् , पट्सप्तत्यधिकपञ्चशतीमध्याच्चतसृणां चतुर्विंशतीनामपनयने एतदेव भवति ॥१०॥ तथा---
तथा पञ्चदशाहानि यावद्वहति मारुते ।
जीवेत् षष्टिदिनोपेतं दिवसानां शतत्रयम् ॥ १०१ ॥ पञ्चदश दिनानि वहति वायौ षष्टयधिक दिनशतत्रयं जीवेत् , अशीत्यधिकचतुःशतीमध्यात् पश्चानां चतुर्विंशती-100 10 नामपनयने एतदेव भवति ॥ १०१॥ तथा
एक-द्वि-चतुः-पञ्चद्वादशाहक्रमक्षयात् । षोडशाद्यानि पञ्चाहान्यत्र शोध्यानि तद्यथा ॥ १०२ ॥
| ॥ १००९ ॥ १ एतदेव स्यात्-मु.॥
Jain Education Intl
For Private & Personal Use Only
I
lvw.jainelibrary.org