SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तथा-- ॥१०११॥ पवने विचरत्यष्टादशाहानि तथैव च । नाशोऽष्टाशीतिसंयुक्ते गते दिनशतद्वये ॥ १०५॥ अष्टादश दिनानि वहति वायौ अष्टाशीत्यधिके दिनशतद्वये मृत्युः, चतुर्विंशत्यधिकशतत्रयात् त्रयाणां द्वादशाहानामपनयने एतदेव भवति ॥ १०५॥ तथा-- विचरत्यनिले तद्वदिनान्येकोनविंशतिम् । चत्वारिंशाते याते मृत्युदिनशतद्वये ॥ १०६ ॥ एकोनविंशतिदिनवाहिनि वायौ चत्वारिंशदधिके दिनशतद्वये मृत्युः, अष्टाशीत्यधिकशतद्वयाच्चतुर्णा द्वादशाहानामपनयने एतदेव भवति ॥ १०६॥ HEHCHCHHCHEHCHECHHCHEHEREHEHCHEHRIGHEHERVICHEHEETE तथा विंशतिदिवसानेकनासाचारिण मारुते । साशीतौ वासरशते गते मृत्युर्न संशयः ॥ १०७ ॥ १०त्रयमध्यात्-शां. ॥ ॥१०११॥ Jain Education In stal For Private & Personal Use Only Jw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy