________________
तथा--
॥१०११॥
पवने विचरत्यष्टादशाहानि तथैव च ।
नाशोऽष्टाशीतिसंयुक्ते गते दिनशतद्वये ॥ १०५॥ अष्टादश दिनानि वहति वायौ अष्टाशीत्यधिके दिनशतद्वये मृत्युः, चतुर्विंशत्यधिकशतत्रयात् त्रयाणां द्वादशाहानामपनयने एतदेव भवति ॥ १०५॥ तथा--
विचरत्यनिले तद्वदिनान्येकोनविंशतिम् ।
चत्वारिंशाते याते मृत्युदिनशतद्वये ॥ १०६ ॥ एकोनविंशतिदिनवाहिनि वायौ चत्वारिंशदधिके दिनशतद्वये मृत्युः, अष्टाशीत्यधिकशतद्वयाच्चतुर्णा द्वादशाहानामपनयने एतदेव भवति ॥ १०६॥
HEHCHCHHCHEHCHECHHCHEHEREHEHCHEHRIGHEHERVICHEHEETE
तथा
विंशतिदिवसानेकनासाचारिण मारुते ।
साशीतौ वासरशते गते मृत्युर्न संशयः ॥ १०७ ॥ १०त्रयमध्यात्-शां. ॥
॥१०११॥
Jain Education In
stal
For Private & Personal Use Only
Jw.jainelibrary.org