________________
यदिह जगति किंचिद्विस्मयोत्पत्तिबीजं भुजगमनुजदेवेष्वस्ति सामर्थ्यमुच्चैः । तदखिलमपि मत्वा नूनमात्मैकनिष्ठं भजत नियतचित्ताः शश्वदात्मानमेव ॥ १०६१ ।। अचिन्त्यमस्य सामर्थ्य प्रवक्तुं कः प्रभुभवेत् । तच्च नानाविधध्यानपदवीमधितिष्ठतः ।। १०६२ ॥"
व इति शुभचन्द्राचार्यविरचिते ज्ञानार्णवे ॥
योगशास्त्रस्वोपक्षवृत्ती सप्तमं परिशिष्टम्
वैक्रमे द्वादशे शतके दिगम्बराचार्येण वसुनन्दिना विरचिते श्रावकाचारे वर्णित पिण्डस्थादिध्यानस्वरूपम्
BACHCHEHERRCTCHECERRORESICHRISHeareek
" पिंडत्थं च पयत्थं स्वत्थं रूवबज्जियं अहवा । ज झाइज्जइ झाणं भावमहं तं विणिहिटुं ॥ ४५८ ॥ सियकिरणविप्फुरतं अट्ठमहापाडिहेरपरियरियं । झाइज्जइ णियरूवं पिंडत्थं जाण तं झाणं ॥ ४५९ ॥ अहवा णाहिं च वियप्पिऊण मेरुं अहोविहायम्मि । झाइज्ज अहोलोयं तिरियम्म तिरियए बीए ॥ ४६० ॥ उड़म्मि उडलोयं कप्पविमाणाणि संधपरियन्ते । गेविज्जमया गीवं अणुद्दिस हणुपएसम्मि ॥ ४६१ ॥ विजयं च वइजयंत जयंतमवराजियं च सव्वत्थं । झाइज्ज मुहपएसे णिलाडदेसम्मि सिद्धसिला ॥ ४६२ ॥ तस्सुवरि सिद्धणिलयं जह सिहरं जाण उत्तमंगम्मि । एवं जणियदेहं झाइजइ तं पि पिंडत्थं ॥ ४६३ ॥ ज झाइजइ उच्चारिऊण परमेट्ठिमंतपयममलं । एयरखरादि विविहं पयत्थझाणं मुणेयव्वं ॥ ४६४ ॥ सुण्णं अयारपुरओ झाइज्जो उडरेह बिंदुजुयं । पावंधयारमहणं समंतओ फुरियसियतेयं ॥ ४६५ ॥
Jain Education in
For Private & Personal use only
Saw.jainelibrary.org.in