________________
॥१४९५
HEKAISHEHEKSHEIREMEHRECIRCHCHEHCHCHCHEHEHCHEHREHEN
बालकोऽहं कुमारोऽहं तरुणोऽहमहं जरी । एता देहपरिणामजनिताः सन्ति कल्पनाः ॥ ६३ ॥ विदग्धः पण्डितो मूखों दरिद्रः सधनोऽधनः। कोपनोऽसूयको मूढो द्विष्टस्तुष्टः शठोऽशठः ॥ ६४ ॥ सज्जनो दुर्जनो दीनो लुब्धो मत्तोऽपमानितः । जातचित्तात्मसंभ्रान्तरेषा भवति शेमुषी ॥६५॥"
इति अमितगतिविरचिते श्रावकाचारे पश्चदशे परिच्छेदे ॥ वैक्रमस्य नवमशतकस्योत्तरार्धे दशमशतकस्य प्रारम्भे वा दिगम्बराचार्यजिनसेनविरचिते आदिपुराणे एकविंशे पर्वणि वर्णितं ध्यानस्वरूपादि तुलनार्थमत्रोपन्यस्यते
" अथातः श्रेणिको नम्रो मुनि प्रपच्छ गौतमम् । भगवन् बोद्धमिच्छामि त्वत्तो ध्यानस्य विस्तरम् ॥१॥ ऐकाग्र्येण निरोधो यश्चित्तस्यैकत्र वस्तुनि । तद् ध्यानं वज्रक (का?)यस्य भवेदान्तर्मुहूर्ततः ॥ ८ ॥ स्थिरमध्यवसानं यत् तद् ध्यानं यच्चलाचलम् । सानुप्रेक्षाऽथवा चिन्ता भावना चित्तमेव वा ॥ ९॥ छद्मस्थेषु भवेदेतल्लक्षणं विश्वदृश्वनाम् । योगासवस्य संरोधे ध्यानत्वमुपचर्यते ॥ १० ॥ प्रशस्तमप्रशस्तं च ध्यानं संस्मयते द्विधा । शुभाशुभाभिसन्धानात् प्रत्येकं तवयं द्विधा ॥ २७ ॥ चतुर्धा तत् खलु ध्यानमित्याप्तैरनुवर्णितम् । आर्त रौद्रं च धर्म्य च शुक्लं चेति विकल्पतः ॥ २८ ॥ ऋते भवमथात स्याद् ध्यानमाद्यं चतुर्विधम् ......॥ ३१ ॥......प्रमादाधिष्ठितं तत्तु षड्गुणस्थानसंश्रितम् ॥ ३७ ॥ प्राणिनां रोदनाद् रुद्रः करः सत्त्वेषु निर्घणः । पुमांस्तत्र भवं रौद्रं ध्यानं विद्धि चतुर्विधम् ॥ ४२ ॥
MEHEHREMEHETRIEHCHHCHEHRISHMISHEHSHEHCHCHEHEHErsal
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org