SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ।। १०१५ ।। Jain Education In BiddiddleR तथा- एकत्रिंशदहचरे वा मृत्युर्दिनत्रये । द्वितीयदिवसे नाशो द्वात्रिंशदहवाहिनि ॥ ११५ ॥ एकत्रिंशतं दिनानि वहति वायौ दिनत्रये मृत्युः । द्वात्रिंशतं दिनानि वहति वायौ दिनद्वये मृत्युः ॥ ११५ ॥ इदानीं सूर्यनाडीचारमुपसंहरंश्चन्द्र नाडीचारमाचष्टेत्रयस्त्रिंशदहचरे त्वेकाहेनापि पञ्चता । एवं यदीन्दुनाड्यां स्यात् तदा व्याध्यादिकं दिशेत् ॥ ११६ ॥ । त्रयस्त्रिंशतं दिनानि वहति वायावेकेन दिनेन मृत्युः किन्तु पूर्वोक्तविधिना व्याध्यादिकं स्यात्, आदिशब्दात् - दुर्भिक्षादयः संगृह्यन्ते ॥ ११६ ॥ उपसंहरति इन्दुनाड्यां यद्येवं वायुचारो भवति तदा न मृत्युर्भवेत्, सृहनाश - महाभय - स्वदेशाविरह- धनपुत्रादिनाश - राजविनाश अध्यात्मं वायुमाश्रित्य प्रत्येकं सूर्य सोमयोः । एवमभ्यासयोगेन जानीयात् कालनिर्णयम् ॥ ११७ ॥ १ वहति - नास्ति खं. ॥ २ मृत्युर्भवति - मु. ॥ For Private & Personal Use Only Bees 10 ।। १०१५ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy