________________
।। १०१५ ।।
Jain Education In
BiddiddleR
तथा-
एकत्रिंशदहचरे वा मृत्युर्दिनत्रये । द्वितीयदिवसे नाशो द्वात्रिंशदहवाहिनि ॥ ११५ ॥
एकत्रिंशतं दिनानि वहति वायौ दिनत्रये मृत्युः । द्वात्रिंशतं दिनानि वहति वायौ दिनद्वये मृत्युः ॥ ११५ ॥ इदानीं सूर्यनाडीचारमुपसंहरंश्चन्द्र नाडीचारमाचष्टेत्रयस्त्रिंशदहचरे त्वेकाहेनापि पञ्चता । एवं यदीन्दुनाड्यां स्यात् तदा
व्याध्यादिकं दिशेत् ॥ ११६ ॥
।
त्रयस्त्रिंशतं दिनानि वहति वायावेकेन दिनेन मृत्युः किन्तु पूर्वोक्तविधिना व्याध्यादिकं स्यात्, आदिशब्दात् - दुर्भिक्षादयः संगृह्यन्ते ॥ ११६ ॥
उपसंहरति
इन्दुनाड्यां यद्येवं वायुचारो भवति तदा न मृत्युर्भवेत्, सृहनाश - महाभय - स्वदेशाविरह- धनपुत्रादिनाश - राजविनाश
अध्यात्मं वायुमाश्रित्य प्रत्येकं सूर्य सोमयोः । एवमभ्यासयोगेन जानीयात् कालनिर्णयम् ॥ ११७ ॥
१ वहति - नास्ति खं. ॥ २ मृत्युर्भवति - मु. ॥
For Private & Personal Use Only
Bees
10
।। १०१५ ।।
www.jainelibrary.org