SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ १०१६ ॥ Jain Education आत्मशब्देन शरीरमुच्यते, आत्मन्यधि अध्यात्मं शरीरान्तर्गतं वायुमाश्रित्य सोम-सूर्ययोरभ्यासयोगेन कालनिर्णयं कालावधारणं जानीयात् ॥ ११७ ॥ कालक्षणं जिज्ञापयिषुः प्रस्तौति- आध्यात्मिकविपर्यासः संभवेद्व्याधितोऽपि हि । तनिश्चयाय बध्नामि बाह्यं कालस्य लक्षणम् ॥ ११८ ॥ आध्यात्मिकस्य शरीरान्तर्गतस्य वायोर्व्याधिनाऽपि विपर्ययः संभवति, न ततः कालज्ञानं स्फुटं भवति, ततस्तनिश्वयाय कालनिश्चयाय बाह्यं कालस्य लक्षणं बध्नामि ॥ ११८ ॥ नेत्र- श्रोत्र - शिराभेदात् स त्रिविधलक्षणः । निरीक्ष्यः सूर्यमाश्रित्य यथेष्टमपरः पुनः ॥ ११९ ॥ स च कालो नेत्र - श्रोत्र - शिरोभेदात् त्रिविधं लक्षणं ज्ञापकं यस्य स तथा सूर्यमाश्रित्यालम्ब्य निरीक्षणीयः । परस्त्रिविधादन्यो यथेष्टं स्वेच्छया निरीक्षणीयः ॥ ११९ ॥ १ बाह्य काललक्षणं-खं. संपू. ॥ २ अध्या० - संपू. खं. हे. मु. ॥ ३ अध्या०-खं. मु. ॥ For Private & Personal Use Only पञ्चमः प्रकाशः श्लोकौ ११८-११९ ।। १०१६ ।। 5 चन्द्रनाडी माश्रित्य वायुचारस्य फलं तथा काल निर्णयो पायाः 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy