SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ तत्र नेत्रलक्षणमाह वामे तत्रेक्षणे पद्मं षोडशच्छदमैन्दवम् । जानीयाद् भानवीयं तु दक्षिणे द्वादशच्छदम् ॥ १२० ॥ वामे लोचने ऐन्दवं षोडशदलं पद्मं चिन्तयेत् । दक्षिणे तु नेत्रे भानवीयं द्वादशदलं पद्म चिन्तयेत् ॥ १२० ॥ तथा खद्योतद्युतिवर्णानि चत्वारि च्छदनानि तु । प्रत्येकं तत्र दृश्यानि स्वाङ्गलीविनिपीडनात् ॥ १२१ ॥ तत्र षोडशदले पझे चत्वारि दलानि खद्योतद्युतिवर्णानि गुरूपदेशेनाङ्गुलीनिपीडनात् दृश्यानि प्रत्येकमिति द्वयोरपि पद्मयोः ॥ १२१ ॥ तंत्र सोमाधो भूलता-ऽपाङ्ग-प्राणान्तिकदलेषु तु। दले नष्टे क्रमान्मृत्युः षट्-त्रि-युग्मैकमासतः ॥ १२२ ॥ १ तथा-नास्ति में. खं. हे. ॥ २ प्रत्येकमपि-मु.॥ ३ शां. मध्ये 'तत्र' इत्यस्य स्थाने 'तथा' इति पाठः ॥ eHGRIHSHMISHEHEREMERCEMERENCHEREMExararaHHHE ०१७॥ Jain Education a l For Private & Personal Use Only w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy