________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम् ॥१०१८॥
पञ्चमः प्रकाशः श्लोकाः१२३ -१२४-१२५ ॥२०१८॥
XEHENSIGHEIGHEHREECHESEHHHHEICHERSISTEIGHEIGHE
तत्र सोमस्याधोदेशेऽदृश्यमाने दले षड्भिर्मासैर्मृत्युः। सोमस्यैवोपरिदेशे भ्रूलतासमीपवर्तिनि दलेऽदृश्यमाने त्रिभिर्मासैर्मृत्युः। अपाङ्गदेशवर्तिनि दलेऽदृश्यमाने मासद्वयेन मृत्युः। घ्राणान्तिकवर्तिनि दलेऽदृश्यमाने मासेन मृत्युः ॥१२२॥ तथा--
अयमेव क्रमः पद्मे भानवीये यदा भवेत् ।
दश-पञ्च-त्रि-द्विदिनैः क्रमान्मृत्युस्तदा भवेत् ॥ १२३ ॥ अयमेवाङ्गलीनिपीडनादिलक्षणः क्रमो भानवीयेऽपि पद्मेऽदृश्यमाने तत्तद्दले यथासङ्ख्यं दशभिः त्रिभिः द्वाभ्यां च दिनाभ्यां मृत्युभवेत् ।। १२३ ॥ तथा--
एतान्यपीड्यमानानि द्वयोरपि हि पद्मयोः ।
दलानि यदि वीक्षेत मृत्युर्दिनशतात् तदा ॥ १२४ ॥ एतान्येव दलानि सोम-सूर्यसंबन्धीनि अङ्गुलीभिरपीड्यमानान्येव यदि पश्येत्तदा दिनशतान्मृत्युः ॥ १२४ ॥ अथ श्रोत्रलक्षणं श्लोकद्वयेनाह--
ध्यात्वा हृद्यष्टपत्राजं श्रोत्रे हस्ताग्रपीडिते । न श्रूयेताग्निनिर्घोषो यदि स्वः पञ्च वासरान् ॥ १२५ ॥
कालज्ञानोपायाः
Jain Education
For Private & Personal use only
www.jainelibrary.org