SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् ॥१०१८॥ पञ्चमः प्रकाशः श्लोकाः१२३ -१२४-१२५ ॥२०१८॥ XEHENSIGHEIGHEHREECHESEHHHHEICHERSISTEIGHEIGHE तत्र सोमस्याधोदेशेऽदृश्यमाने दले षड्भिर्मासैर्मृत्युः। सोमस्यैवोपरिदेशे भ्रूलतासमीपवर्तिनि दलेऽदृश्यमाने त्रिभिर्मासैर्मृत्युः। अपाङ्गदेशवर्तिनि दलेऽदृश्यमाने मासद्वयेन मृत्युः। घ्राणान्तिकवर्तिनि दलेऽदृश्यमाने मासेन मृत्युः ॥१२२॥ तथा-- अयमेव क्रमः पद्मे भानवीये यदा भवेत् । दश-पञ्च-त्रि-द्विदिनैः क्रमान्मृत्युस्तदा भवेत् ॥ १२३ ॥ अयमेवाङ्गलीनिपीडनादिलक्षणः क्रमो भानवीयेऽपि पद्मेऽदृश्यमाने तत्तद्दले यथासङ्ख्यं दशभिः त्रिभिः द्वाभ्यां च दिनाभ्यां मृत्युभवेत् ।। १२३ ॥ तथा-- एतान्यपीड्यमानानि द्वयोरपि हि पद्मयोः । दलानि यदि वीक्षेत मृत्युर्दिनशतात् तदा ॥ १२४ ॥ एतान्येव दलानि सोम-सूर्यसंबन्धीनि अङ्गुलीभिरपीड्यमानान्येव यदि पश्येत्तदा दिनशतान्मृत्युः ॥ १२४ ॥ अथ श्रोत्रलक्षणं श्लोकद्वयेनाह-- ध्यात्वा हृद्यष्टपत्राजं श्रोत्रे हस्ताग्रपीडिते । न श्रूयेताग्निनिर्घोषो यदि स्वः पञ्च वासरान् ॥ १२५ ॥ कालज्ञानोपायाः Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy