SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ॥१०१९॥ 5 HEMORRHORSHISHEREIGHBHISHEHEIRIGHTEACHEICHEMICHETCHE दश वा पञ्चदश वा विंशतिं पञ्चविंशतिम् । तदा पञ्च-चतु-स्त्रि-द्वयेकवर्मरणं क्रमात् ॥ १२६ ॥ हृदयेऽष्टपत्रं कमलं ध्यात्वा हस्ताग्रपीडिते श्रोत्रे यदि स्वकीयोऽग्निनिर्घोषः पञ्च वासरान् यावन्न श्रृंयेत तदा पञ्चभिर्वर्षेः, यदि दश वासरान श्रूयेत तदा चतुभिर्वर्षेः, यदि पञ्चदश वासरान्न श्रूयेत तदा त्रिभिर्वर्षेः, यदि विंशति वासरान श्रूयेत तदा द्वाभ्यां वर्षाभ्याम् , यदि पञ्चविंशति वासरान्न श्रूयेत तदा वर्षेण मृत्युभवेत् ॥ १२५ ॥ १२६ ॥ तथा एक-द्वि-त्रि-चतुः-पञ्चचतुर्विंशत्यहक्षयात् । षडादिषोडशदिनान्यन्तराण्यपि शोधयेत् ॥ १२७ ॥ एकस्या द्वयोस्तिसृणां चतसृणां पञ्चानां च दिनचतुर्विंशतीनां क्षयात् षडादीनि षोडश दिनान्यंन्तराणि शोधयेत् । तथाहि-पश्च दिनानि अश्रूयमाणे श्रोत्रनिर्घोपे पश्चभिर्वषैर्मृत्युर्भवतीत्युक्तम् । ततश्च षष्ठेऽपि दिनेऽश्रूयमाणे निर्घोषे पञ्चभ्यो १ विंशतिः पञ्चविंशतिः-शां.॥ २ श्रूयते-मु. शां. हे.॥ ३ श्रूयते-खं. ॥ ४ विंशतिवास०-शां.॥ ५०विंशतिवास-खं.॥ ६ त्यहाक्षयात्-हे. विना॥ ७ न्यान्तरा०-खं. संपू. हे. मु.॥ ८ न्यान्तराणि-संपू.मु.॥हे. मध्ये 'दिनानि इत्यतः परमस्य श्लोकस्य टीका नास्ति। ॥ १०१९॥ Jain Education Inc hal For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy