________________
स्त्रोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
पश्चमः प्रकाशः श्लोको १२८-१२९ ॥१०२०॥
॥१०२०॥
| वर्षेभ्य एकस्या दिनचतुर्विंशतेरपनयने षट्सप्तत्यधिकैः सप्तदशभिर्दिनशतैर्मृत्युभवति । सप्तमदिनेऽप्यश्रूयमाणे श्रोत्रनिर्घोषे प्राग्दिनेभ्यो द्वयोश्चतुर्विंशत्योरपनयनेऽष्टाविंशत्यधिकैः सप्तदशभिर्दिनशतैर्मृत्युभवति । अष्टमेऽपि दिनेऽश्रूयमाणे श्रोत्रनिर्घोष पाग्दिनेभ्यस्तिसृणां चतुर्विंशतीनामपनयने षट्पञ्चाशदधिकैः षोडशभिर्दिनशतैर्मृत्युः । नवमेऽपि दिनेऽश्रूयमाणे निघोंषे प्राग्दिनेभ्यश्चतसणां चतुर्विंशतीनामपनयने षष्टयधिकः पञ्चदशभिर्दिनशतैर्मत्यः। दशमेऽपि दिनेऽश्रयमाणे निर्घोषे प्राग्दिनेभ्यः पश्चानां चतुर्विंशतीनामपनयने चतुर्भिवषैर्मृत्युरित्युक्तमेव । एवमेकादशादिषु षोडशादिष्वेकविंशत्यादिष्वप्यूह्यम् ।। १२७ ।। अथ शिरोलक्षणमाह--
ब्रह्मद्वारे विसर्पन्ती पञ्चाहं धूममालिकाम् ।।
न चेत् पश्येत्तदा ज्ञेयो मृत्युः संवत्सरैत्रिभिः ॥ १२८ ॥ ब्रह्मरन्ध्र विसर्पन्तीं धूमरेखां गुरूपदेशदृश्यां यदि पञ्च दिनानि यावन्न पश्यति तढा त्रिभिवषैर्मृत्युः ॥ १२८ ॥ प्रकारान्तरेण कालज्ञानं षड्भिः श्लोकैराह
प्रतिपदिवसे कालचक्रज्ञानाय शौचवान् ।
आत्मनो दक्षिणं पाणि शुक्लपक्षं प्रकल्पयेत् ॥ १२९ ॥ १०मत्युभवेत्-मु.॥ २ म॒त्युभवेत्-मु.॥ ३-४ प्रसर्पन्ती-मु.॥
कालज्ञानो
SECRETERRCHCHEHRECORRECHERECERECEICHE
PERMERRISHCHIKSHAMICHHETRRRRRRRRRRRRCHHHHHE
पायाः
Jain Education
i
n al
For Private & Personal Use Only
2
ww.jainelibrary.org