SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकाः११२ |-११३-११४ ॥१०१४॥ ____FEELINE तथा-- पञ्चविंशत्यहं चैवं वायो मासत्रये मृतिः । मासद्वये पुनर्मृत्युः षड्विंशतिदिनानुगे ॥ ११२ ॥ पञ्चविंशतिं दिनानि वहति वायौ मासत्रये मृत्युः, विंशत्यधिकशतात् पञ्चानां पदकानामपनयने एतदेव भवति । पेडिंशतिं दिनानि वहति वायौ मासद्वये मृत्युः ॥ ११२ ॥ तथा सप्तविंशत्यहवहे नाशो मासेन जायते।। मासार्धेन पुनर्मृत्युरष्टाविंशत्यहानुगे ॥ ११३ ॥ सप्तविंशतिं दिनानि वहति वायौ मासेन मृत्युः। अष्टाविंशतिं दिनानि वहति वायौ मासार्धेन मृत्युः ॥ ११३ ॥ तथा-- एकोनत्रिंशदहगे मृतिः स्याद्दशमेऽहनि। त्रिंशदिनीचरे तु स्यात् पञ्चत्वं पञ्चमे दिने ॥ ११४ ॥ एकोनत्रिंशतं दिनानि वहति वायौ दशमे दिने मृत्युः । त्रिंशतं दिनानि वहति वायो पञ्चमे दिने मृत्युः ॥११४॥ १ पञ्चविंशतिदिनानि-शां. खं. संपू.॥ २ षड्डिशतिदिनानि-ख. हे. ॥ ३ सप्तविंशतिदिनानि-खं. संपू. हे ॥ ४ अष्टाविंशतिदिनानि-संपू. हे. ॥ ॥१०१४॥ सूर्यनाडी माश्रित्य वायुचारस्य विविधानि फलानि Jain Education nal मा For Private & Personal Use Only Jww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy