________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम्
पञ्चमः प्रकाशः श्लोकाः११२ |-११३-११४ ॥१०१४॥
____FEELINE
तथा--
पञ्चविंशत्यहं चैवं वायो मासत्रये मृतिः ।
मासद्वये पुनर्मृत्युः षड्विंशतिदिनानुगे ॥ ११२ ॥ पञ्चविंशतिं दिनानि वहति वायौ मासत्रये मृत्युः, विंशत्यधिकशतात् पञ्चानां पदकानामपनयने एतदेव भवति । पेडिंशतिं दिनानि वहति वायौ मासद्वये मृत्युः ॥ ११२ ॥ तथा
सप्तविंशत्यहवहे नाशो मासेन जायते।।
मासार्धेन पुनर्मृत्युरष्टाविंशत्यहानुगे ॥ ११३ ॥ सप्तविंशतिं दिनानि वहति वायौ मासेन मृत्युः। अष्टाविंशतिं दिनानि वहति वायौ मासार्धेन मृत्युः ॥ ११३ ॥ तथा--
एकोनत्रिंशदहगे मृतिः स्याद्दशमेऽहनि।
त्रिंशदिनीचरे तु स्यात् पञ्चत्वं पञ्चमे दिने ॥ ११४ ॥ एकोनत्रिंशतं दिनानि वहति वायौ दशमे दिने मृत्युः । त्रिंशतं दिनानि वहति वायो पञ्चमे दिने मृत्युः ॥११४॥
१ पञ्चविंशतिदिनानि-शां. खं. संपू.॥ २ षड्डिशतिदिनानि-ख. हे. ॥ ३ सप्तविंशतिदिनानि-खं. संपू. हे ॥ ४ अष्टाविंशतिदिनानि-संपू. हे. ॥
॥१०१४॥
सूर्यनाडी माश्रित्य वायुचारस्य विविधानि फलानि
Jain Education
nal मा
For Private & Personal Use Only
Jww.jainelibrary.org