________________
॥१०१३॥
तथा
द्वाविंशतिं दिनान्येवं सद्विषष्टावहाशते ।
पड्दिनोनैः पञ्चमासैस्त्रयोविंशत्यहानुगे ॥ ११०॥ द्वाविंशतिं दिनानि वहति वायौ द्विषष्टयधिके दिनशते मृत्युः, चतुःसप्तत्यधिकशताद् द्वयोः षट्कयोरपनयने एतदेव भवति । तथा त्रयोविंशतिं दिनानि वहति वायौ चतुश्चत्वारिंशदधिके दिनशते मृत्युः, द्विषष्टयधिकशतत्रयाणां षट्कानामपनयने एतदेव भवति ॥ ११ ॥ तथा
तथैव वायौ वहति चतर्विशतिवासरीम।
विंशत्यभ्यधिके मृत्युवेदिनशते गते ॥ १११ ॥ चतुर्विंशतिं दिनानि वहति वायौ विंशत्यधिके दिनशते मृत्युः, चतुश्चत्वारिंशदधिकदिनशताच्चतुर्णा पट्कानामपनयने एतदेव भवति ॥ १११ ॥
१ द्वाविंशतिदिनानि-शां. खं. ॥ २ त्रयोविंशतिदिनानि-खं. ॥ ३ चतुर्विंशतिदिनानि-खं. संपू. हे. ।।
॥१०१३॥
Jain Education in
For Private & Personal Use Only
Saw.jainelibrary.org