SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ सप्तमः प्रकाशा श्लोकः ४-५ वृत्ति विभूषितं योगशास्त्रम् ॥१०८०॥ ॥१०८०॥ रागादिभिरनाक्रान्तं क्रोधादिभिरंदूषितम् ।। आत्मारामं मनः कुर्वनिलेपः सर्वकर्मसु ॥४॥ विरतः कामभोगेभ्यः स्वशरीरेऽपि निःस्पृहः । संवेगह्रदनिर्मग्नः सर्वत्र समतां श्रयन् ॥५॥ १०रनक्षितम्-शां.॥ अत्युग्रतपसाऽऽत्मानं पीडयन्तोऽपि निर्दयम्। जगद् विध्यापयन्त्युश्चर्य मोहदहनक्षतम् ॥ ३६३ ॥ स्वभावजनिरातङ्कनिर्भरानन्दनन्दिताः। तृष्णार्चिःशान्तये धन्या येऽकालजलदोद्गमाः ।। ३६५ ॥ अशेषसङ्गसंन्यासवशाज्जितमनोद्विजाः। विषयोद्दाममातङ्गघटासंघट्टघातकाः ॥ ३६५ ॥ वाक्पथातीतमाहात्म्या विश्वविद्याविशारदाः। शरीराहारसंसारकामभोगेषु निःस्पृहाः ॥ ३६६ ॥ विशुद्धबोधपीयूषपानपुंण्यीकृताशयाः। स्थिरेतरजगज्जन्तुकरुणावारिवार्धयः ॥३६७ ॥ स्वर्णाचल इवाकम्पा ज्योति-पंथ इवामलाः। समीर इव निःसङ्गा निर्ममत्वं समाश्रिताः ॥ ३६८ ॥ हितोपदेशपर्जन्यैर्भव्यसारङ्गतर्पकाः। निरपेक्षाः शरीरेऽपि सापेक्षाः सिद्धिसंयमे ॥ ३६९ ॥ इत्यादिपरमोदारपुण्याचरणलक्षिताः । ध्यानसिद्धेः समाख्याताः पात्रं मुनिमहेश्वराः ॥ ३७० ॥” इति शानार्णवे ।। 1 'मनोद्विपाः T | मनोद्विषः N॥ 2 पूर्णीकृता° M N F VC || 3 पथमिवा' MI 'पदमिवा• N || 4 सिद्धिसंगमे B ॥ KAKKCHCHCHHETRIEVEMETRIEVEHRRENEUTEREHEHEREHEREST ध्यात. स्वरूँपम् LETESHEKHSIKCHRCHCHISHCHIKSHCHISHEKHSHISHEHCHCHISHEHEMEHEHERE Jain Education For Private & Personal Use Only Twww.jainelibrary.org .......... ... स
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy