________________
स्वोपज्ञ
सप्तमः प्रकाशा श्लोकः ४-५
वृत्ति
विभूषितं योगशास्त्रम्
॥१०८०॥
॥१०८०॥
रागादिभिरनाक्रान्तं क्रोधादिभिरंदूषितम् ।।
आत्मारामं मनः कुर्वनिलेपः सर्वकर्मसु ॥४॥ विरतः कामभोगेभ्यः स्वशरीरेऽपि निःस्पृहः ।
संवेगह्रदनिर्मग्नः सर्वत्र समतां श्रयन् ॥५॥ १०रनक्षितम्-शां.॥
अत्युग्रतपसाऽऽत्मानं पीडयन्तोऽपि निर्दयम्। जगद् विध्यापयन्त्युश्चर्य मोहदहनक्षतम् ॥ ३६३ ॥ स्वभावजनिरातङ्कनिर्भरानन्दनन्दिताः। तृष्णार्चिःशान्तये धन्या येऽकालजलदोद्गमाः ।। ३६५ ॥ अशेषसङ्गसंन्यासवशाज्जितमनोद्विजाः। विषयोद्दाममातङ्गघटासंघट्टघातकाः ॥ ३६५ ॥ वाक्पथातीतमाहात्म्या विश्वविद्याविशारदाः। शरीराहारसंसारकामभोगेषु निःस्पृहाः ॥ ३६६ ॥ विशुद्धबोधपीयूषपानपुंण्यीकृताशयाः। स्थिरेतरजगज्जन्तुकरुणावारिवार्धयः ॥३६७ ॥ स्वर्णाचल इवाकम्पा ज्योति-पंथ इवामलाः। समीर इव निःसङ्गा निर्ममत्वं समाश्रिताः ॥ ३६८ ॥ हितोपदेशपर्जन्यैर्भव्यसारङ्गतर्पकाः। निरपेक्षाः शरीरेऽपि सापेक्षाः सिद्धिसंयमे ॥ ३६९ ॥
इत्यादिपरमोदारपुण्याचरणलक्षिताः । ध्यानसिद्धेः समाख्याताः पात्रं मुनिमहेश्वराः ॥ ३७० ॥” इति शानार्णवे ।। 1 'मनोद्विपाः T | मनोद्विषः N॥ 2 पूर्णीकृता° M N F VC || 3 पथमिवा' MI 'पदमिवा• N || 4 सिद्धिसंगमे B ॥
KAKKCHCHCHHETRIEVEMETRIEVEHRRENEUTEREHEHEREHEREST
ध्यात. स्वरूँपम्
LETESHEKHSIKCHRCHCHISHCHIKSHCHISHEKHSHISHEHCHCHISHEHEMEHEHERE
Jain Education
For Private & Personal Use Only
Twww.jainelibrary.org
..........
...
स