SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॥। १००३ ।। Jain Education तथा सर्वत्र द्वित्रिचतुरान वायुचेदिवसान् वहेत् । अब्दभागैस्तु ते शोध्या यथावदनुपूर्वशः ॥ ८५ ॥ येषु पञ्चागमनं वायोर्निदिष्टं तेषु द्वि-त्रि- चतुर्दिवसवाहिनि मारुते पञ्चाहफलानुसारेण मरणवर्षमूह्यम् । अब्दभागैस्तु ते शोध्या इति । पञ्चाहवाहिनि वायौ किलाष्टादशाब्दानि ततो दिनचतुष्टयवाहिनि एकदिवसभागे 'वर्षत्रयं, मासाः सप्त दिनानि षट् ' अस्मिन् शोधिते लब्धं चतुर्दश वर्षाणि त्रयो ( चत्वारो ) मासाः चतुर्विंशतिदिनानि । एवं द्वयह- त्र्यहवाहिन्यपि वाच्यम् । शरदादिष्वप्येवमेव भागशुद्धिः कार्या ।। ८५ । अथ प्रकारान्तरेण वायुनिमित्तं कालज्ञानोपदेशं प्रतिजानीते- tional अथेदानीं प्रवक्ष्यामि कञ्चित् कालस्य निर्णयम् । सूर्यमार्ग समाश्रित्य स च पौष्णेऽवगम्यते ॥ ८६ ॥ स्पष्टः ।। ८६ ।। १ ० चतुरो वायु० - मु. खं. ॥ २ यद्यपि मु. मध्येss ' चत्वारो' इति पाठो वर्तते, तथापि अत्र सर्वेषु हस्तलिखितादर्शेषु ' त्रयो' इति पाठो दृश्यते, किन्तु तस्य संगतिः न प्रतीयते, अतः ' चत्वारो' इति अस्माभिः कल्पितः पाठः ॥ ३ चतुर्विंशतिर्दिनानि - मु. ॥ For Private & Personal Use Only Jeeeeeeeeeeee 5 10 ।। १००३ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy