SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तथा-- पञ्चमः प्रकाश स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् श्लोकाः ८१-८२-८३ ||१००२॥ ॥१००२॥ श्रावणादेः समारभ्य पञ्चाहमनिलो वहन् । अन्ते द्वादशवर्षाणां मरणं परिसूचयेत् ॥ ८१ ॥ वहन् ज्येष्ठादिदिवसाद्दशाहानि समीरणः। दिशेनवमवर्षस्य पर्यन्ते मरणं ध्रुवम् ॥ ८२ ॥ आरभ्य चैत्राद्यदिनात् पञ्चाहं पवनो वहन् । पर्यन्ते वर्षषटस्य मृत्युं नियतमादिशेत् ॥ ८३॥ आरभ्य माघमासादेः पञ्चाहानि मरुद्वहन् । संवत्सरत्रयस्यान्ते संसूचयति पञ्चताम् ॥ ८४ ॥ अमी श्लोकाः पूर्ववद्वयाख्येयाः ॥ ८१॥ ८२ ॥ ८३ ॥ ८४ ॥ संक्रान्तीराश्रित्य वायूनां १ श्रावणादौ-शां. ॥ २ अमी चत्वारः श्लोकाः-मु.।। Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy