________________
तथा--
पञ्चमः प्रकाश
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
श्लोकाः
८१-८२-८३
||१००२॥
॥१००२॥
श्रावणादेः समारभ्य पञ्चाहमनिलो वहन् । अन्ते द्वादशवर्षाणां मरणं परिसूचयेत् ॥ ८१ ॥ वहन् ज्येष्ठादिदिवसाद्दशाहानि समीरणः। दिशेनवमवर्षस्य पर्यन्ते मरणं ध्रुवम् ॥ ८२ ॥
आरभ्य चैत्राद्यदिनात् पञ्चाहं पवनो वहन् । पर्यन्ते वर्षषटस्य मृत्युं नियतमादिशेत् ॥ ८३॥ आरभ्य माघमासादेः पञ्चाहानि मरुद्वहन् ।
संवत्सरत्रयस्यान्ते संसूचयति पञ्चताम् ॥ ८४ ॥ अमी श्लोकाः पूर्ववद्वयाख्येयाः ॥ ८१॥ ८२ ॥ ८३ ॥ ८४ ॥
संक्रान्तीराश्रित्य वायूनां
१ श्रावणादौ-शां. ॥ २ अमी चत्वारः श्लोकाः-मु.।।
Jain Education
For Private & Personal Use Only
www.jainelibrary.org