________________
॥ १००१ ॥
Jain Education Int
तथा --
संक्रान्तीः समतिक्रम्य त्रयोदश समीरणः । प्रवहन् वामनासायां रोगोद्वेगादि सूचयेत् ॥ ७८ ॥
वामनासायां त्रयोदश संक्रान्तीर्व्यतिक्रम्य चतुर्दश्यां संक्रान्तौ वहन् वायू रोगोद्वेगादि सूचयति ॥ ७८ ॥
तथा-
मार्गशीर्षस्य संक्रान्तिकालादारभ्य मारुतः । वहन् पञ्चाहमाचष्टे वत्सरेऽष्टादशे मृतिम् ॥ ७९ ॥
मार्गशीर्षस्य प्रथमदिवसादारभ्य यदा पञ्चरात्रमेकनाढ्यां वहेत् वायुः तदाऽष्टादशे वर्षे मरणम् ।। ७९ ।।
तथा
शरत्संक्रान्तिकालाच्च पञ्चाहं मारुतो वहन् । ततः पञ्चदशाब्दानामन्ते मरणमादिशेत् ॥ ८० ॥
अश्वयुक्मथमदिवसादारभ्य पञ्च दिनान्येकनाडयां यदि वायुर्वहेत् तदा पञ्चदशवर्षान्ते मरणम् ॥ ८० ॥
१ तथा नास्ति शां. ॥ २० मेकनाड्या - शां. खं. ॥। ३० नाड्या - शां. खं. ॥
For Private & Personal Use Only
5
10
॥ १००१ ॥
ww.jainelibrary.org