________________
द्वादशः प्रकाशः
स्वोपक्षवृत्ति विभूषितं योगशास्त्रम्
॥ १२०६॥
॥१२०६॥
लेखकप्रशस्तिः
सप्तक्षेत्र्यां प्रभूतव्ययितनिजधनो लाहडो नामतोऽभूत् लक्ष्मीश्रीरित्यभिख्या सुचरितसहिता तस्य भार्या सदा ॥७॥ अभयकुमाराभिख्यस्तृतीयोऽजनि नन्दनः। यो दधे मानसं धर्मश्रद्धासंबन्धबन्धुरम् ॥८॥ धर्मे सहाया सहदेवसाधोः सौभाग्यदेवीति बभूव जाया । पुत्रौ च खेढाभिध-गोसलाख्यौ प्रभावको श्रीजिनशासनस्य ॥९॥ किंच-- यौ कृत्वा गुणसंघकेलिभवनं श्रीसंघमुच्चैस्तरां श्रीशचुंजय रैवतप्रभृतिषु प्रख्याततीर्थेषु च । न्यायोपार्जितमर्थसार्थनिवहं स्वीयं व्ययित्वा भृशं लेभाते सुचिराय संघपतिरित्याख्यां स्फुटां भूतले ।। १० ।। आद्यस्य जज्ञे किल षींवदेवी नाम्ना कलत्रं सुविवेकपात्रम् । तथा सुता जेहड-हेमचन्द्र-कुमारपालाभिध-पासदेवाः ॥११॥ अभवद् गोसलसाधोर्गुणदेवीति वल्लभा । नन्दनो हरिचन्द्राख्यो देमतीति च पुत्रिका ॥ १२ ॥ जयदेवस्य तु गृहिणी जाल्हणदेवीति संहिता जज्ञे। पुत्रस्तु वीरदेवो देवकुमारश्च हालूश्च ॥ १३॥ शुभशीलाशीलनपरा अभवंस्तेषामिमाः सर्मिण्यः। विजयसिरी-देवसिरी-हरसिणिसंज्ञा यथासंख्यम् ॥ १४ ॥ एवं कुटुंबसमुदय उज्ज्वलवृषविहितवासनाप्रचयः। सुगुरोः गुणगणसुगुरोः शुश्राव सुदेशनामेवम् ॥ १५ ॥ दान-शील तपो-भावमेदाद्धर्मश्चतुर्विधः। श्रयणीयः सदा भव्यैर्भाव्यभद्रपदप्रदः ॥ १६ ।। विषयजसुखमिच्छो हिन: क्वास्ति शीलं करणवशगतस्य स्यात् तपो वापि कीहक् । अनवरतमदभ्रारम्भिणो भावना किं? तदिह नियतमेकं दानमेवास्य धर्मः ॥ १७ ॥ ज्ञाना-ऽभयो-पग्रहदानमेदात्तच त्रिधा सर्वविदो वदन्ति । तत्रापि निर्वाणपथैकदीपं सज्ज्ञानदानं प्रवरं वदन्ति ॥ १८ ॥ कालानुभावान्मतिमान्द्यतश्च तच्चाधुना पुस्तकमन्तरेण । न स्यादतः पुस्तकलेखनं हि श्राद्धस्य युक्तं नितरां विधातुम् ॥१९॥
Jain Education
Feational
For Private & Personal use only
www.jainelibrary.org