SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ॥१५२४॥ योगशास्त्र N SHEHEHENBTCH स्वोपश वृत्ती सप्तम परिशिष्टम् ॥ १५२४॥ CHHEISHEHDVISHESHBHISHEHERRIEREHE उत्तानो चरणौ कृत्वा संस्थाप्य जानुनोपरि । आसनोपरि संस्थाप्य उत्तानं करयुग्मकम् ॥ ४३ ॥ पूरकैर्वायुमाकृष्य नासाग्रमवलोकयेत् । योगासनं भवेदेतत् योगिनां योगसाधने ॥ ४४ ॥" इति घेरण्डसंहितायामासनस्वरूपवर्णनम् । शिवसंहितायामासनस्वरूपवर्णनम्-- " चतुरशीत्यासनानि सन्ति नानाविधानि च । तेभ्यश्चतुष्कमादाय मयोक्तानि चीम्यहम् ॥ सिद्धासनं ततः पद्मासनं चोग्रं च स्वस्तिकम् ॥१०॥ योनि संपीड्य यत्नेन पादमूलेन साधकः । मेदोपरि पादमूलं विन्यसेत् योगवित् सदा ॥ १०१ ॥ ऊर्ध्व निरीक्ष्य भ्रमध्यं निश्चल: संयतेन्द्रियः । विशेषोऽबक्रकायश्च रहस्युद्वेगवर्जितः ॥ एतत्सिद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम् ॥ १०२ ॥ येनाभ्यासवशात् शीघ्रं योगनिष्पत्तिमाप्नुयात् । सिद्धासनं सदासेव्यं पवनाभ्यासिना परम् ॥ १०३ ॥ येन संसारमुत्सृज्य लभते परमां गतिम् । नातः परतरं गुह्यमासनं विद्यते भुवि ॥ येनानुध्यानमात्रेण योगी पापाद्विमुच्यते ॥ १०४ ॥ उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथौत्तानौ पाणी कृत्वा तु तादृशौ ॥ १०५ ॥ नासाग्रे विन्यसेद् दृष्टिं दन्तमूलं च जिह्वया । उत्तोल्य चिबुकं वक्ष उत्थाप्य पवनं शनैः ॥ १०६ ॥ HEREHEHERETCHEHECHEHEHCHIERRENCHEHRSHISHEHREEK Jain Education 2 For Private & Personal Use Only Jww.jainelibrary.org.
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy