________________
॥ १४७९॥
5
पृ० ११४ पं० ५
" नयनमपरमेतद् विश्वतत्त्वप्रकाशे, करणहरिणबन्धे वागुरा ज्ञानमेव ॥ ७४ ॥" -योगशास्त्रस्वोपज्ञवृत्तौ । तुला-“बोध एव दृढः पाशो हृषीकमृगबन्धने ।'..तृतीयमथवा नेत्रं विश्वतत्त्वप्रकाशने ॥ ४६२।४६३ ॥" -ज्ञानार्णवे ।
पृ० ११५५०१२यम-प्रशमजीवातुर्बीज ज्ञान-चरित्रयोः। हेतुस्तपः-श्रुतादीनां सद्दर्शनमुदीरितम् ॥ ११२ ॥
श्लाध्यं हि चरण-ज्ञानयुक्तमपि दर्शनम् । न पुनर्ज्ञान-चारित्रे मिथ्यात्वविषदूषिते ॥ १३ ॥" -योगशास्त्रस्वोपज्ञवृत्तौ । तुला-" चरणज्ञानयो/ज यमप्रशमजीवितम् । तप:श्रुताद्यधिष्ठानं सद्भिः सद्दर्शनं मतम् ॥ ४४३ ॥
अप्येकं दर्शनं श्लाध्यं चरणज्ञान विच्युतम् । न पुनः संयमज्ञाने भिथ्यात्वविषदूषिते ॥ ४४४ ॥" -ज्ञानार्णवे । पृ० ११८५०६
"बाह्याः प्राणा नृणामर्थो हरता तं हता हि ते ॥ २२ ॥" -योगशाखे । तुला-" वित्तमेव मतं सूत्रे प्राणा बाह्याः शरीरिणाम् । तस्यापहारमात्रेण स्युस्ते प्रागेव घातिताः ॥ ५७५ ॥" -ज्ञानार्णवे ।
पृ० १७१ पं० २" स्त्रीसङ्गः काममाचष्टे द्वेषं चायुधसंग्रहः । व्यामोहं चाक्षसूत्रादिरशौचं च कमण्डलुः ॥२॥ बुद्धस्यापि न देवत्वं मोहाच्छ्न्याभिधायिनः । प्रमाणसिद्ध शून्यत्वे शून्यवादकथा वृथा ॥६॥
CHHHHHHHHHHHEIRRRRRRRRRRRRRRRIEDERAR
॥१४०
Jain Education Inter
For Private & Personal use only
Jaw.jainelibrary.org