SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ॥ १४७९॥ 5 पृ० ११४ पं० ५ " नयनमपरमेतद् विश्वतत्त्वप्रकाशे, करणहरिणबन्धे वागुरा ज्ञानमेव ॥ ७४ ॥" -योगशास्त्रस्वोपज्ञवृत्तौ । तुला-“बोध एव दृढः पाशो हृषीकमृगबन्धने ।'..तृतीयमथवा नेत्रं विश्वतत्त्वप्रकाशने ॥ ४६२।४६३ ॥" -ज्ञानार्णवे । पृ० ११५५०१२यम-प्रशमजीवातुर्बीज ज्ञान-चरित्रयोः। हेतुस्तपः-श्रुतादीनां सद्दर्शनमुदीरितम् ॥ ११२ ॥ श्लाध्यं हि चरण-ज्ञानयुक्तमपि दर्शनम् । न पुनर्ज्ञान-चारित्रे मिथ्यात्वविषदूषिते ॥ १३ ॥" -योगशास्त्रस्वोपज्ञवृत्तौ । तुला-" चरणज्ञानयो/ज यमप्रशमजीवितम् । तप:श्रुताद्यधिष्ठानं सद्भिः सद्दर्शनं मतम् ॥ ४४३ ॥ अप्येकं दर्शनं श्लाध्यं चरणज्ञान विच्युतम् । न पुनः संयमज्ञाने भिथ्यात्वविषदूषिते ॥ ४४४ ॥" -ज्ञानार्णवे । पृ० ११८५०६ "बाह्याः प्राणा नृणामर्थो हरता तं हता हि ते ॥ २२ ॥" -योगशाखे । तुला-" वित्तमेव मतं सूत्रे प्राणा बाह्याः शरीरिणाम् । तस्यापहारमात्रेण स्युस्ते प्रागेव घातिताः ॥ ५७५ ॥" -ज्ञानार्णवे । पृ० १७१ पं० २" स्त्रीसङ्गः काममाचष्टे द्वेषं चायुधसंग्रहः । व्यामोहं चाक्षसूत्रादिरशौचं च कमण्डलुः ॥२॥ बुद्धस्यापि न देवत्वं मोहाच्छ्न्याभिधायिनः । प्रमाणसिद्ध शून्यत्वे शून्यवादकथा वृथा ॥६॥ CHHHHHHHHHHHEIRRRRRRRRRRRRRRRIEDERAR ॥१४० Jain Education Inter For Private & Personal use only Jaw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy