________________
|
॥१४८०॥
योगशास्त्रस्वोपक्ष
प्रमाणस्यैव सत्त्वेन, न प्रमाणविवर्जिता । शून्यसिद्धिः परस्यापि न स्वपक्षस्थितिः कथम् ॥ ७ ॥ सर्वथा सर्वभावेषु क्षणिकत्वे प्रतिश्रते । फलेन सह सम्बन्धः साधकस्य कथं भवेत् ॥ ८॥ वधस्य वधको हेतुः कथं क्षणिकवादिनः । स्मृतिश्च प्रत्यभिज्ञा च व्यवहारकरी कथम् ॥ ९॥ निपत्य ददतो व्याघ्याः स्वकार्य कृमिसकुलम् । देया-ऽदेयविमूढस्य दया बुद्धस्य कीदृशी ॥ १० ॥ स्वजन्मकाल एवात्मजनन्युदरदारिणः । मांसोपदेशदातुश्च कथं शौद्धोदनेर्दया ॥ ११ ॥ यो ज्ञानं प्रकृतेधम्म भाषते स्म निरर्थकम् । निर्गुणो निष्क्रियो मूढः स देवः कपिलः कथम् ॥ १२॥ आर्या-विनायक-स्कन्द-समीरणपुरस्सराः । निगद्यन्ते कथं देवाः सर्वदोषनिकेतनम् ॥ १३ ॥ या पशुथमश्नाति स्वपुत्रं च वृषस्यति । शृङ्गादिभिर्ध्नती जन्तून् सा वन्द्याऽस्तु कथं नु गौः ॥ १४ ॥ पयःप्रदानसामर्थ्याद्वन्द्या चेन्महिषी न किम् ? । विशेषो दृश्यते नास्यां महिषीतो मनागपि ॥ १५ ॥ स्थानं तीर्थर्षि-देवानां सर्वेषामपि गौर्यदि । विक्रीयते दुह्यते च हन्यते च कथं ततः ॥ १६ ॥ मुसलोदूखले चुल्ली देहली पिप्पलो जलम् । निम्बोऽर्कश्चापिः यः प्रोक्ता देवास्तैः केऽत्र वर्जिताः॥१७॥"-योग स्वोपज्ञवृत्तो।
सप्तमं परिशिष्टम्॥ १४८०॥
MHRISHCHEICHERRIEREMEMBRACHCHEREHENEVEREICCHHATE
KHEHEREREMIEREKCHCHEIGHEICISHCHEREHEKCISINHEICHEESH
तुला-"प्रमदा भाषते काम द्वेषमायुधसंग्रहः । अक्षसूत्रादिकं मोहं शौचाभावं कमण्डलुः ॥ ४७४ ॥
बुद्धोऽपि न समस्तज्ञः कथ्यते तथ्यवादिभिः । प्रमाणादिविरुद्धस्य शून्यत्वादेनिवेदनात् ॥४।८५ ॥ प्रमाणेनाप्रमाणेन सर्वशून्यत्वसाधने । सर्वस्यानिश्चितं सिद्धयेत्तत्त्वं केन निषिध्यते ॥ ४८६ ॥ सर्वत्र सर्वथा तत्त्वे क्षणिके स्वीकृते सति । फलेन सह संबंधो धार्मिकस्य कुतस्तनः ॥ ४८७ ॥
Jain Education Inter
For Private & Personal use only
ww.jainelibrary.org