SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ ॥१४८१॥ HOMMERCHESHEHEREIGHCHEHEHEIREHEMEHEHEATRIOTISHCHINETREIK क्वस्य वधको हेतुः क्षणिके स्वीकृते कथम् । प्रत्यभिज्ञा कथं लोकव्यवहारप्रवर्त्तनी || ४१८८ ॥ व्याध्या प्रयच्छतो देह निगद्य कृमिमन्दिरम् । दातृदेह(य)विमूढस्य करुणा बत कीदृशी ॥ ४८९ ॥ जननी जगतः पूज्या हिंसिता येन जन्मनि । मांसोपदेशिनस्तस्य दया शौद्धोदनेः कथम् ॥ ४१९० ॥ यो ज्ञानं प्राकृतं धर्म भाषतेऽसौ निरर्थकः । निर्गुणो निष्क्रियो मूढः सर्वज्ञः कपिलः कथम् ॥ ४॥९१ ।। आर्या-स्कन्दा-ऽनला-ऽऽदित्य-समीरणपुरःसराः। निगद्यन्ते कथं देवाः सर्वदोषपयोधयः ॥ ४।९२ ॥ गूथमश्नाति या हन्ति खुरशृङ्गः शरीरिणः । सा पशु¥ः कथं वन्द्या वृषस्यन्ती स्वदेहजम् ।। ४।९३ ॥ चेद् दुग्धदानतो वन्द्या महिषी किं न वन्द्यते । विशेषो दृश्यते नास्यां माहषीतो मयाधिकः ॥ ४९४ ॥ या तीर्थमुनिदेवानां सर्वेषामाश्रयः सदा । दुह्यते हन्यते सा गौमूविक्रीयते कथम् ।। ४।९५ ।। मुशलं देहली चुल्ली पिप्पलश्चंपको जलम् । देवा यैरभिधीयन्ते वय॑न्ते तैः परेऽत्र के ||४९६||" -अमित० श्रावकाचारे । पृ० १९६ पं० २-१३, पृ० १९७ पं० १-२ " अभेदैकान्तवादेऽपि स्वीकृते देह-देहिनोः । देहनाशे देहिनाशात् परलोकोऽस्तु कस्य वै ॥२॥ भिन्नाभिन्नतया तस्माज्जीवे देहात् प्रतिश्रुते । देहनाशे भवेत् पीडा या तां हिंसां प्रचक्षते ॥३॥ दुःखोत्पत्तिर्मन:क्लेशस्तत्पर्यायस्य च क्षयः । यस्यां स्यात् सा प्रयत्नेन हिंसा हेया विपश्चिता ॥४॥ प्राणी प्रमादतः कुर्याद्यत् प्राणव्यपरोपणम् । सा हिंसा जगदे प्राज्ञैर्बीज संसारभूरुहः ॥५॥ शरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनः । सा प्राणव्यपरोपेऽपि प्रमादरहितस्य न ॥६॥ For Private & Personal Use Only HEHOSHDHEHENGHBHBHISHMENDHIEVEMEHCHCHCHCHEHOSHIARISHAK ॥१४८२ ॥ Jain Education Inte2 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy