________________
स्वापવૃત્તિસાહત योगશાસ્ત્રના
વિતીય વિભાગની પ્રસ્તાવના
सव्वे तेल्ला एगविगती। अण्णे भणति-खारतेलं एक विगती, सेसा पुण तेल्ला वि(व्वि ?) विगझ्या, । लेवाडा पुण, सव्वे घता एका य विगती । एवं णवणीयादि । दहिविगतीओ वि चत्तारि गाव महिसी अय एलगाणं च । फाणिओ गुलो भण्णति, सो दुविहो-छिड्डगुडो खडहडो य । वियर्ड मज्ज, तस्स दो भेदा-पिटुकडं गुलकडं च । खीराणि पंच-गावी महिसी अय एलय उट्टीणं च । महणि तिण्णि-कोतियं मक्खिय भामरं च । पोग्गले तिष्णि-जलयं थलयं खयरं च । चलचले ति तवए पढम जं घयं खित्तं तत्थ अण्णं घयं अपविखवंती आदिमे जे तिणि घाणा पपतिते चलचलेन्ति तेण ते चलचलओगाहिम भण्णति । तत्थेव घते जे सेसा पचंति ते ण चलेन्ति, अतो तेण आतिल्ला तिणि घाणा मोत्तु सेसा पञ्चक्खाणिस्स कप्पति जति अण्णं घयं ण पक्खिवति । जोगवाहिस्स पुण सेसगा विगती। एतेसि विगतीणं जो अण्णतरं विगति आहारेति जोगवाही अजोगवाही वा संवरणे वा ॥ १५९३ ॥ आगाढमणागाढे दुविधे जोगे य समासतो होति । आगाढे णवगवज्जण भयणा पुण होतऽणागाढे ॥१५९४॥
जोगो दुविहो आगाढो अणागाढो य । आगाढतरा जम्मि जोगे जंतणा सो आगाढो यथा भगवतीत्यादि । इतरो अणागाढो यथा उत्तराध्ययनादि । आगाढे ओगाहिमवज्जा णव विगतीओ वजिजंति, दसमाए भयणा । सबा ओगाहिमविगती पण्णत्तीए कप्पति । महाकप्पसुत्ते एका परं मोदगविगती कप्पति । सेसा आगाढेसु सव्वविगतीतो ण कप्पंति । अणागाढे पुण दस विगतीतो भतिताओ, जओ गुरुअणुण्णातो कप्पंति, अणुण्णाए विणा ण कप्पंति । एसा भयणा ।
अणुण्णातो वा अविधीए तो जोगभंगो भवति । जोगभंगो दुविधो---सबभंगो देसभंगो य ।
अHEREIGENERGREETCHEIRELEHEIRECEERRIERRIGHE
॥
१
Jain Education Inte
For Private & Personal Use Only
jainelibrary.org