________________
स्वोपવૃત્તિ સહિત
તૃતીય વિભાગની પ્રસ્તાવના
यो
શાસ્ત્રના
॥१७॥
विगतिमणट्ठा भुंजति ण कुणति आयंबिलं ण सद्दहती। एसो तु सव्वभंगो देसे भंगो इमो तत्थ ॥१५९५॥
विगति णिक्कारणे अणुण्णाओ भुजति, आयंबिलवारए आयंबिलं ण करेति सम्वरसे य भुजति, ण सद्दहति वा, एस सव्वभंगो । आगाढे सबभंगे च उगुरुं, अणागाढे सव्वभंगे चउलहं ॥ १५९५ ॥ इमो देसभंगो। काउस्सगमकातुं भुंजति भोत्तूण कुणति वा पच्छा। सय काऊण वा भुंजति, तत्थ लहू तिण्णि उ विसिट्ठा ॥१५९६।।
• जदि कारणे काउस्सम्गमकाउं भुजति, भोत्तण वा पच्छा काउस्सग्गं करेति, सयं वा काउस्सगं काउं भुंजइ, अवरो गुरुं भणति-मम विगतिं विसज्जेह, एएसु चउसु वि मासलहुं तवकालविसिटुं । चउत्थे दोहिं वि लहुं । जो पुण कारणे अणुण्णातो काउस्सग्गं काउं भजति सो सुद्धो । आगाढजोगे वि देसभंगे एवं चेव, णवरं मासगुरूं। अणागाढागाढजोगाण देसभंगे इमं पच्छित्तंण करेति, मुंजितूणं करेति, काऊण भुंजति सयं तु । वीसज्जेह ममं ति य तवकालविसेसिओ मासो ॥ १५९७ ।।
ण करेति गाहा उक्तार्था । इमो विगतिवज्जणे गुणोजागरंतमजीरादी ण फुसे लूहवित्तीणं । जोगी हं ति सुहं लद्धे विगति परिहरिस्सति ॥ १५९८ ।।
सुत्तत्थकरणहेउं रातो जागरंतं अजीरातिया दोसा ण फुसंति, कं न फुसंति ? लूइ वित्ति(त्ती)णं । किंचान्यत् , जोगी हमिति लद्धे वि सुहेणं विगतिं वजेति ॥ १५९८ ॥
॥१७॥
Jain Education Inte 100
For Private & Personal Use Only
jainelibrary.org