SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥ १९८०॥ द्वादशः प्रकाशः श्लोकः१ ॥ १९८०॥ अनुभवसिद्धयोग BEHEREHEREMEMEHCHCHETBHEHETBHEHBHEHRISHCHHETRIOTICHOTE देवदेव महादेव सर्वानुग्रहकारक। जीवन्मुक्तिप्रदोपायं कथयस्व मम प्रभो॥२॥ शृणु वत्स महाप्राज्ञ संसारार्णवतारकम् । अगम्यं सर्ववेदानां गोपितं सकलागमे ॥३॥ तदहं संप्रवक्ष्यामि तव संवीक्ष्य वासनाम् । अद्वैतं परमं चापि तव भक्तिरहैतुकी ॥४॥ अस्त्येकस्तारको योगः सर्वयोगोत्तमोत्तमः। स एव द्विविधः प्रोक्तः पूर्वापरविभागतः॥५॥ पूर्वोक्तस्तारकस्तत्र अमनस्कस्तथापरः। प्रथमं तु प्रवक्ष्यामि पूर्वमंगं समासतः ॥ ६ ॥........ एवंविधगुरोः शब्दात् सर्वचिन्ताविवर्जितः। स्थित्वा मनोहरे देशे योगमेव समभ्यसेत् ।। १५ ।। विविक्तदेशे सुखसंनिविष्टः समासने किञ्चिदुपेत्य पश्चात्। बाहुप्रमाणं स्थिरह स्थिराङ्गश्चिन्ताविहीनोऽभ्यसनं कुरुष्व ॥१६॥ ___एवमभ्यस्यतो योगं मनो भवति सुस्थिरम्। वायु-वाक्-काय-दृष्टीनां स्थिरता च तथा तथा ॥ १७ ॥ ३७ जायमानामनस्कस्य उदासीनस्य सर्वतः । मृदुत्वं च लघुत्वं च शरीरस्योपजायते ॥ १८॥" इति अमनस्कयोगे प्रथमे खण्डे । अमनस्कयोगे द्वितीये खण्डे विद्यमाना उपयोगिनः श्लोकाः"नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे। यस्य वाक्यामृतं हन्ति संसारमोहनामयम् ॥ २० ॥....... अमृतोद्दीपिनी विद्या निरपाया निरञ्जना। अमनस्का कला कापि जयत्यानन्ददायिनी ॥ २१ ॥............... सकलं समनस्कं च सापायं च सदा त्यज। निष्कलं निर्मनस्कं च निरायासं सदा भज ॥२२ ।।......... BHASKHEHERECTREKHENRNAKSHEKSHEETEHENSIVE वर्णनम् 1 दृश्यतां द्वितीये खण्डे ८१ तमः श्लोकः ॥ Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy